"नवरात्रोत्सवः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः २३:
 
भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु '''नवरात्रोत्सवः''' अन्यतमः । नवानां रात्रीणां समूहः नवरात्रं कथ्यते ।नवरात्रं भगवत्याः पूजनाय भवति । जनैः नवरात्र-व्रतम् अपि क्रियते ।जनाः नवदिनानि पर्यन्तम् अन्नं विना भवन्ति ।भारतवर्षे विविधरूपेण अयं महोत्सवः अत्युत्साहेन आयोज्यते ।
 
नवरात्रं प्रतिवर्षे चत्वारि वारं वर्तते ।येषु वासन्तीयं शारदीयं चैव प्रथिते स्तः आचर्येेते च ।सर्वविदितं नवरात्रं द्वयमेव। द्वयं च गुप्तनवरात्रं भवति ।केचन जनाः हि एतत् जानन्ति ।सर्वे न जानन्ति गुप्तनवरात्रम्। गुप्तनवरात्रयोः अपि भगवती हि आराध्यते ।परन्तु एतद्वयं विशेषरूपेण योग-साधनादिभ्यः आचर्यते ।
 
चैत्र-आश्विनमासयोः च शुक्लपक्षे प्रतिपदायाः नवमीं पर्यन्तं नवरात्रम् इति महापर्वम् आयोज्यते ।
"https://sa.wikipedia.org/wiki/नवरात्रोत्सवः" इत्यस्माद् प्रतिप्राप्तम्