"विकिपीडिया:सभा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,४६१:
 
Into 2021-10-04 11:59:59 UTC you can select [[:m:Movement Charter/Drafting Committee/Election Compass Statements|question statements]] for the [[:m:Special:MyLanguage/Movement Charter/Drafting Committee/Candidates|candidates]] of [[:m:Special:MyLanguage/Movement Charter/Drafting Committee|Drafting Committee]] [[:m:Special:MyLanguage/Movement_Charter|Movement Charter]]. ✍️ [[User:Dušan Kreheľ|Dušan Kreheľ]] ([[User talk:Dušan Kreheľ|चर्चा]]) ०२:४०, ३० सेप्टेम्बर् २०२१ (UTC)
 
== विकिपीडिया जम्बुद्वीपीयमासः २०२१ ==
 
 
[[File:Wikipedia_Asian_Month_Logo.svg|250px|right]]
'''[[विकिपीडिया:WAM2021|विकिपीडिया जम्बुद्वीपीयमासः २०२१]]''' कश्चन ऑनलाइन-एडिट-ए-थान-कार्यक्रमः वर्तते। जम्बुद्वीपीय-विकिपीडिया-समुदायेषु विशेषसामञ्जस्यं वर्धेत इति एतस्य उद्देश्यम्। २०२१ तमस्य वर्षस्य सम्पूर्णं नवम्बर-मासं यावत् एषः कार्यक्रमः भवति। <nowiki>[यूष्माकं भाषायाम्]</nowiki> उच्चगुणवत्तायुक्तानाम्, अधिकाधिकानां च लेखानां निर्माणं स्यादिति संस्कृत-विकिपीडिया-जम्बुद्वीपीय-मासस्य उद्देशः अस्ति। ते लेखाः <nowiki>[यूष्माकं देशं विहाय]</nowiki> अन्यजम्बुद्वीपीयानां देशानां विषये भवेयुः।
न्यूनातिन्यूनं चतुर्ण्णां (४) लेखानाम् अथवा अधिकानां लेखानां निर्माणं ये सदस्याः करिष्यन्ति, ते विभिन्न-विकिपीडिया-समुदायेषु मित्रता-प्रतीकरूपेण अन्यप्रतियोगिभिः देशैः विशिष्टतया सज्जीकृतानि विकिपीडिया-प्रेषकपत्राणि (postcard) प्राप्स्यन्ति। प्रत्येकं विकिपीडिया-जालस्य ये विकिपीडिया-सदस्याः सर्वाधिकान् लेखान् रचयिष्यन्ति, ते “विकिपीडिया-जम्बुद्वीपीय-राजदूतः“ इति पुरस्कृताः भविष्यन्ति। -- [[User:Suyash.dwivedi|सुयश द्विवेदी ]] ([[User talk:Suyash.dwivedi|चर्चा]]) १६:५२, २१ अक्टोबर् २०२१ (UTC)
"https://sa.wikipedia.org/wiki/विकिपीडिया:सभा" इत्यस्माद् प्रतिप्राप्तम्