"बाल गङ्गाधर तिलक" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
No edit summary
पङ्क्तिः १५:
 
==प्रवेशः==
'''बालगङ्गाधर तिलकः''' (क्रि.श.१८५६ तः १९२०) कश्चन महान् राष्ट्रभक्तः । [[भारतस्य स्वातन्त्र्यसङ्ग्रामः|भारतस्य स्वातन्त्रसङ्ग्रामे]] प्रमुखः नेता आसीत् । स्वतन्त्रतायाः आन्दोलनस्य प्रसङ्गे सः अघोषयत्‌ ''स्वराज्यम्‌ अस्माकं जन्मसिद्धः अधिकारः, तस्य प्राप्तेः अनन्तरमेव मम विरामः'' इति । समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारं कारागारवासम् अनुभूतवान् स: [[संस्कृतम्|संस्कृते]] विद्वान्‌ आसीत्‌ । अयं भारतीयः, राष्ट्रयवादी, समाजोत्थापकः स्वातन्त्र्ययोद्धा च । भारतीयप्रज्ञायां सम्पूर्णस्वराज्यप्राप्तेः आशा एतेनैव अङ्कुरितः । अनेन एतं राष्ट्रियतावादस्य पितामहः इति कथयन्ति स्म । अतीव जनप्रियः नायकः सन् लोकमान्यः इत्येव ख्यातः जातः । अद्यापि तस्य नाम एव लोकमान्यः इति बहवः मन्यन्ते । तिलकमहोदयः इतिहासं, संस्कृतं, [[हिन्दूधर्मः|हिन्दूधर्मं]], [[गणितम्|गणितं]], खगोलशास्त्रं च गभीरतया अधीतवान् आसीत् । त्यस्य जन्मः चित्पावनब्राह्मणकुले आस। ो
 
==वैयक्तिकजीवनम्==
"https://sa.wikipedia.org/wiki/बाल_गङ्गाधर_तिलक" इत्यस्माद् प्रतिप्राप्तम्