"धात्वर्थविषये वैयाकरणप्रमाणम्।" इत्यस्य संस्करणे भेदः

धात्वर्थविषये वैयाकरणप्रमाणम्।
 
1
पङ्क्तिः ४३:
 
यविक्लित्तिः। सकर्मकाकर्मकव्यवस्थापरिपालनार्थं फलस्य धातुवाच्यत्वम् आवश्यकम्। एवं धात्वर्थत्वेन व्यापारस्य एवं फलस्य च ग्रहणम् आवश्यकम् इति सुस्थापितम्।
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]