"प्रयोगमञ्जरी" इत्यस्य संस्करणे भेदः

+ 6 categories using HotCat
1
 
पङ्क्तिः २:
 
प्रयोगमञ्जरी केरलदेशीयः कश्चन शैवतन्त्रगन्थः भवति। अस्य कर्ता रविः केरलेषु शिवपुरग्रामे (शुकपुरग्रामे) काश्यपगोत्रे माठरकुले लब्धजन्मा कश्चन सोमयाजी । क्रिस्तोरनन्तरं द्वादशशतके अस्य ग्रन्थस्य विरचनमभवदिति पण्डतानाम् अभिप्रायः । शैवागमसिद्धान्तसारः इति अस्य अपरं नाम अपि अस्ति । अस्मात् नाम्नः एव ज्ञायते यत् अयं ग्रन्थः शैवागमप्रतिपादितानां विषयाणां सङ्ग्रहरूपः इति ।
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]
 
 
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
"https://sa.wikipedia.org/wiki/प्रयोगमञ्जरी" इत्यस्माद् प्रतिप्राप्तम्