"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ८१:
 
==इतिहासः==
क्रि.श. [[१५३७]] वर्षे केम्पेगौडमहाराजेन निर्मितम् अस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तिनि [[देवरायनदुर्गम्|देवरायनदुर्गे]] भूयमानस्य महाराजस्य सुरक्षादलम् अत्र भवति स्म । अतः "बेङ्गावलूरुबॆङ्गावाळूरु" इति प्रादेशिकभाषया कथितं क्रमेण बेङ्गलूरुबॆङ्गळूरु इति परिवर्तितम् इति प्रतीतिरस्ति ।
 
== भौगोलिकस्तिथिः ==
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्