"नेप्चून्-ग्रहः" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धाः: संचित्रसारमञ्जूषे योजनीये using AWB
No edit summary
पङ्क्तिः १:
[[चित्रम्:Neptune.jpg|thumb| '''वरुणस्य''' चित्रम् [[File:Neptune symbol (fixed width).svg|24px]]]]
'''नेप्चून्''' (Neptune) कश्चन ग्रहः भवति। नेप्चून् इति निर्दिश्यमानः ग्रहः भारतीयचिन्तनाक्रमे '''वरुणः''' इति कथ्यते । १८४६ तमे वर्षे अन्विष्टः अयं ग्रहः इन्द्रः (युरेनस्) इव हरिद्वर्णीयः । अस्य ग्रहस्य द्वौ उपग्रहौ - '''ट्रैटन्''', '''नेरैड्''' च । स्वस्य परिभ्रमणाय अयं ग्रहः २६ निमेषोत्तर १८ घण्टाः स्वीकरोति । [[सूर्यः|सूर्यं]] परितः भ्रमणाय १६४.८ वर्षाणि स्वीकरोति । अयं [[सौरव्यूहः|सौरमण्डले]] अष्टमः। [[सूर्यः|सूर्यात्]] दूरे विद्यमानः ग्रहः । व्यासानुगुणम् अयं चतुर्थः महान् ग्रहः । द्रव्यराश्यनुगुणं तृतीयः महान् ग्रहः । [[भूमिः|भूमेः]] द्रव्यराशेः अपेक्षया १७ गुणितम् अधिकमस्ति अस्य द्रव्यराशिः। अयं ग्रहः सूर्यात् ३०.०७ खगोलमानदूरे अस्ति। सामान्यतः अस्य दूरं २,७९३,०००,००० विदूरम्, २८१६ मिलीयमैलुपरिमितम् अस्ति। अदूरं २७९८ मिलिय मैलुपरिमितम् अस्तीति। अस्य पथः अल्पदीर्घवृत्तो भवति। तत् पथः भू पथाय १ डिग्रि ४७ निमेषाः अभिनतः अस्ति। अयं वरुणः(नेप्चून्) लघुग्रहः न। गात्रे भूमेः अपेक्षया ७२ भागः बृहत् भवति। भारे केवलं १७ भागः आधिक्यमस्य इति।
==रचना==
"https://sa.wikipedia.org/wiki/नेप्चून्-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्