"भगवद्गीता" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १८०:
जीवशरीरस्थोऽपि आत्मा अजन्मा, नित्यः, शाश्वतः, पुरातनश्च वर्तते। पुरातनोऽपि स नूतन एवास्ति। विनाशशीले प्राणिशरीरे विद्यमानस्यापि तस्य विनाशो न भवति। आत्मा स्वयं जीवशरीरस्य वरणं करोति, अस्योल्लेखः गीतायां निम्नप्रकारेण कृतम् –
:'''वासांसि जीर्णानि यथा विहाय नवानि गृह्वातिनरोऽपराणि।'''
:'''तथा शरीराणि विहाय] नूनम् अन्यानिजीर्णान्यानि संयाति नवानि देही॥'''
 
आत्मा स्वयं अविकारी अस्ति किन्तु जीवशरीरं विकाररुपं विद्यते। यदा जीवः प्रारब्धकर्मणां फलभोगं कृत्वा निवर्तते तदा अन्यशरीरस्य प्राप्त्यर्थं आत्मानं प्रेरयति। फलतः आत्मा पूर्वशरीरं परित्यज्य अपरं जीवशरीरं गृह्णाति। एवञ्चेदम् आत्मा सर्वव्यापी, स्थिरः अचलः, सनातनश्चास्ति।
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्