७६,०४८
सम्पादन
(→शासनम्) अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit |
No edit summary |
||
=== अन्यविशेषाः ===
कतिचन जनैः सः मैसूरु राज्यस्य "नवाब्" इत्यपि स्मृतः। तस्य शासने प्रचलित मैसूरु राज्यस्य आर्थिकस्थितिः आङ्गलानां देशात् उत्तमः आसीत्। तस्य पुत्रस्य तिप्पु सुल्तानस्य शासनकाले अपि राज्यस्य आर्थिकस्थितिः अभिवर्धयन् आसीत्। क्री. श. १७८२ तमे वर्षे स्वस्य पृष्ठे जातस्य कर्करोगस्य कारणात् तस्य मृत्यु अभवत्।
== सम्बद्धाः लेखाः ==
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]
|