"हरिनामामृत व्याकरण" इत्यस्य संस्करणे भेदः

Mangalacharan
 
No edit summary
 
पङ्क्तिः ३८:
 
देवम् । ‘सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः' इत्यादिप्रमाणाद् देशकालौचित्यभेदेनार्थवैशिष्ट्य-स्वीकारा च स एवार्थः । कलियुगोपास्य-निर्णयप्रसंगे ‘कृष्णवर्ण' त्विषाकृष्णं साड्रोपाजूस्त्रपार्षदम्' इति श्रीमद्भागवतपद्यव्याख्यायां सर्वसम्वादिनी प्रारम्भे“श्रीश्रीकृष्णचैतन्यदेवनामानं श्रीभगवन्तं कलियुगेऽस्मिन् वैष्णवजनोपास्यावतारतये' त्याद्युक्तः स्वयं ग्रन्थकक्तरप्ययमेवाभिप्रायः । तमुपासितुं संकीर्त्तानप्राधान्येनाराधयितुं, “यज्ञैः संकीर्तनप्रायैर्यजन्ति हि सुमेधस' इत्युक्त: । अस्य श्रीकृष्णचैतन्यदेवस्य नाम्नां तत्प्रचारितानां वा नाम्नामावलिस्तत्साहित्यादिजामोदमिति पूर्ववत् । यद्वा तस्य श्रीभगवतः साहित्यं लीलादिश्रवणकीर्त्तनद्वारेण सह वर्त्तनं तत् संग इति यावत्; तदादियेषां स्मरणादीनां तानि तत्साहित्यादीनि तेभ्यो जातमामोंर्द चिरीदनर्पितोज्वलरसास्वादन – सुखविशेष शीघ्र' वितरेतू प्रदातुं शक्नुयात्र । नाम्नः परमपुरुषार्थदत्वप्रसिद्धरिति ।
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]
"https://sa.wikipedia.org/wiki/हरिनामामृत_व्याकरण" इत्यस्माद् प्रतिप्राप्तम्