"सरदार वल्लभभाई पटेल अन्ताराष्ट्रियविमानपत्तनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ३०:
 
२०१३-१४ तमे छत्रे एतद् विमानवन्दरं स्वर्ण-रौप्यादि ५१॰६३७ टन कार्गो हस्तान्तरं कृतम्। ६० प्रतिशतं कार्गों गार्हस्थ्य उतसतः आगच्छति। २००९ तमे वर्षे ३६८५ वर्गपरिमितं भूमिं गलितपण्यसम्भारस्य एकाय केन्द्रस्थापनाय एएआइतः <nowiki>''</nowiki>'''गुजरात एग्रो इऩ्डस्ट्रिज''' '''कर्पोरेसन<nowiki>''</nowiki>''' इत्यस्मिन् पार्श्वे सप्तवत्सरस्य कृते अस्थायीरूपेन दत्तवान्। तथापि सर्वोकारस्य योजनानुसारं '''<nowiki>''एएआइ''</nowiki>''' द्वारा परिचालितं अस्मिन् विमानपत्तनमे जुलाइ, २०१४ तमवर्षपर्यन्तं तृतीयपक्षस्य '''<nowiki>''सिपिसि'</nowiki>'''<nowiki/>'- व्यवहारयितुं न शक्यते इति। परन्तु २०१४ तमवर्षानन्तरं असामरिकविमानपरिवहनप्रतिमन्त्रीनः एतद् शर्तं प्रत्याहारं भविष्यति इति, उद्धोषितम्।
 
== सम्बद्धाः लेखाः ==
 
* [[भारतम्]]
* [[संस्कृतम्]]
* [[नरेन्द्र मोदी]]
* [[क्रीडाः]]