२६
सम्पादन
(विश्रवसः परिचयः) |
(विश्रवसः परिचयः) |
||
{{Infobox deity|spouse=[[इडविडा]] <br/>[[कैकसी]]|children=[[कुबेरः]], [[रावणः]], [[कुम्भकर्णः]], [[विभीषणः]] (पुत्राः)<br>[[शूर्पणखा]] (पुत्री)|father=[[पुलस्त्यः]]|type=Hindu}}विश्रवाः
विश्रवसोः योगप्रभावस्य विषयः राक्षसस्य [[सुमालिः|सुमालेः]] अपि च तस्य पत्न्याः [[केतुमती|केतुमत्याः]] कर्णयोः अपतत्। तौ द्वावपि राजभिः ऋषिभिः सह मैत्रीं कृत्वा शक्तिं वर्धयितुं विचिन्त्य तयोः पुत्रीं [[कैकसी|कैकसीं]] विश्रवसा सह परिणेतुं अवकाशं कल्पितवन्तौ। विश्रवः सुन्दर्याः कैकस्याः मोहपाशे पतित्वा चतुर्णां [[पुत्रः|पुत्राणां]] [[जनकः]] जातः। तेषु पुत्रेषु ज्येष्ठः [[रावणः]] कुबेरं लङ्कानगर्याः निष्कास्य राजा अभवत्। अपि च रावणः [[रामायणम्|रामायणे]] प्रतिवीरः।{{cn|date=April 2018}}
वैश्रवाः
== References ==
|
सम्पादन