"विश्रवाः" इत्यस्य संस्करणे भेदः

विश्रवसः परिचयः
 
विश्रवसः परिचयः
पङ्क्तिः १:
{{Infobox deity|spouse=[[इडविडा]] <br/>[[कैकसी]]|children=[[कुबेरः]], [[रावणः]], [[कुम्भकर्णः]], [[विभीषणः]] (पुत्राः)<br>[[शूर्पणखा]] (पुत्री)|father=[[पुलस्त्यः]]|type=Hindu}}विश्रवाः पुलस्त्यस्य[[पुलस्तिः|पुलस्तेः]] पुत्रः, अगस्त्यमुनेः भ्राता, सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पौत्रः आसीत्। [[भारतम्|भारतस्य]] [[इतिहासः|इतिहासे]] [[रामायणम्|रामायणे]] ज्ञायते यत् एषः प्रबलः इति। महान् पण्डितः सन् सः [[तपः|तपसा]] सामर्थ्यं प्राप्तवान्।एतेन कारणेन सः [[ऋषिः|ऋषिषु]] प्रसिद्धः जातः।भरद्वाजःजातः।[[भरद्वाजः]] तस्य पुत्रीं [[इडविडा|इडविडां]] विश्रवसा सह [[विवाहसंस्कारः|विवाहं]] अकारयत्।. इडविडविश्रवसोः पुत्रः धनाधिपतिः [[कुबेरः]] लङ्कानगर्याः राजा आसीत्।<ref name="Hindu Mythology encyclopedia2">[http://www.mythfolklore.net/india/encyclopedia/visravas.htm Encyclopedia for Epics of Ancient India] Quote: VISRAVAS. [Source: Dowson's Classical Dictionary of Hindu Mythology] Son of Prajapati Pulastya, or, according to a statement of the Mahabharata, a reproduction of half Pulastya himself. By a Brahmani wife, daughter of the sage Bharadwaja, named Idavida or Ilavida, he had a son, Kuvera, the god of wealth.</ref>
 
विश्रवसोः योगप्रभावस्य विषयः राक्षसस्य [[सुमालिः|सुमालेः]] अपि च तस्य पत्न्याः [[केतुमती|केतुमत्याः]] कर्णयोः अपतत्। तौ द्वावपि राजभिः ऋषिभिः सह मैत्रीं कृत्वा शक्तिं वर्धयितुं विचिन्त्य ​तयोः पुत्रीं [[कैकसी|कैकसीं]] विश्रवसा सह परिणेतुं अवकाशं कल्पितवन्तौ। विश्रवः सुन्दर्याः कैकस्याः मोहपाशे पतित्वा चतुर्णां [[पुत्रः|पुत्राणां]] [[जनकः]] जातः। तेषु पुत्रेषु ज्येष्ठः [[रावणः]] कुबेरं लङ्कानगर्याः निष्कास्य राजा अभवत्। अपि च रावणः [[रामायणम्|रामायणे]] प्रतिवीरः।{{cn|date=April 2018}}
 
वैश्रवाः रावणविभीषणकुम्भकर्णशूर्पणख्याः[[रावणः|रावण]][[विभीषणः|विभीषण]][[कुम्भकर्णः|कुम्भकर्ण]][[शूर्पणखा|शूर्पणख्याः]] जनकः आसीत्। यदा रावणः कुबेरं राज्यात् निष्कासितवान् तस्य दुर्बुद्धिं दृष्ट्वा विश्रवाः राक्षसपरिवारं त्यक्त्वा प्रथमपत्न्याः इडविडायाः समीपे गतवानिति कथा वर्तते।
 
== References ==
"https://sa.wikipedia.org/wiki/विश्रवाः" इत्यस्माद् प्रतिप्राप्तम्