"अचलानन्दः" इत्यस्य संस्करणे भेदः

अचलानन्दस्य परिचयः
 
अचलानन्दस्य परिचयः
पङ्क्तिः १:
{{Short description|Disciple of Swami Vivekananda}}
{{Infobox person|honorific_prefix=Swamiस्वामी|nationality=Indianभारतम्|honorific_suffix=|native_name=Kedarnath Moulikकेदारनाथमौलिकः|image=Swami Achalananda.jpg|alt=|caption=Achalananda,विवेकानन्दस्य theशिष्यः direct monastic disciple of Vivekanandaअचलानन्दः|birth_name=Surajसूरज Raoरावः|birth_date=|birth_place=[[Varanasiवाराणसी]]|death_date={{Death date|df=yes|1947|03|11|}}|death_place=[[Varanasiवाराणसी]]|name=Achalanandaअचलानन्दः|citizenship=[[Indiaभारतम्]]|other_names=Kedarnath Moulikकेदारनाथमौलिकः, Kedar Babaकेदारबाबा|education=|alma_mater=|occupation=Monkसंन्यासी|years_active=|known_for=Spiritual workअध्यात्मकार्यम्|notable_works=|style=|spouse=|children=|parents=|awards=}}'''अचलानन्दः''' (जन्म नाम केदारनाथमौलिकः यस्य जननम् - १८७६, मरणम् - १९४७) केदारबाबा नाम्नि प्रसिद्धः। एषः [[स्वामी विवेकानन्दः|स्वामिनः विवेकानन्दस्य]] शिष्यः आसीत्। एतेनैव [[काशी|काश्यां]] स्थापितम्.। एषः पुर्वाश्रमे आरक्षकः आसीत्। अनन्तरं विवेकानन्देन प्रेरितः जातः.<ref name="Monastic Disciple of Swami Vivekananda p. 273">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १०:
}}</ref>
 
== पूर्वाश्रमदिनानि ==
== पुर्वाश्रमदिनानि ==
केदारनाथ मौलिकःकेदारनाथमौलिकः १८७६ तमे वर्षे जन्म प्रप्तवान् परन्तु कस्मिन् दिनाङ्के इति न ज्ञायते। तस्य जन्म विद्याभ्यासः च [[काशी|काश्यां]] ([[काशी|वाराणसी]]/[[काशी|बनारसी]]) जातौ। तस्य पितुः नाम शम्भुचन्द्रमौलिकः।तस्य पूर्वजानां गृहं सोनापुरे अवर्तत। बाल्ये एव​ तस्य मातुः मरणं जातम्। पितामहः रामचन्द्रमौलिकः तं पोषितवान्। यद्यपि [[पश्चिमवङ्गराज्यम्|वङ्गराज्यतः]] आसित् तथापि वङ्गलिप्या लेखितुं न शक्नोति स्म​​।परन्तु [[बाङ्गला भाषा|वङ्गभाषायाः]] अवगमने सम्भाषणे च परिणतिः आसीत्। पर्शियन् भाषा अपि जानाति स्म​।<ref name="Abjajananda">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः २०:
}}</ref>{{rp|274}}
 
केदारनाथस्य गृहे बृहत् ग्रन्थालयः आसीत्। तेन भिन्नेषु विषयेषु पत्रिकायाः ग्राहकता प्राप्ता। विद्याभ्यासानन्तरम् आरक्षकः अभवत्। तस्मिन् समये तस्य विवेकानन्देन प्रभावितस्य [[युवदिनम्|यूनां]] गणस्य सम्पर्कः जातः। तस्मिन् गणे चारुचन्द्रदासः रामकृष्णादेशः इति सङ्घटनं प्रविश्य विवेकानन्दस्य साक्षात् शिष्यः भूत्वा शुभानन्दः इति प्रसिद्धः जातः। सः गणः [[धर्मः|धर्मस्य]] विषये आध्यात्मस्य विषये च पठति स्म। अपि च गिरीशचन्द्रघोषस्य लिखनानि प्रसिद्धानि आसन्।<ref name="Abjajananda" />{{rp|274}}
 
चारुचन्द्रस्य मित्रेण उद्बोधनं नाम वङगभाषायाः पत्रिकायाः ग्राहकता प्राप्ता। उद्बोधनस्य पथमसञ्चिकायां विवेकानन्दस्य वचनीनि दृष्ट्वा केदारनाथः प्रभावितः जातः।<ref name="Abjajananda" />{{rp|275}}
 
[[श्रीरामकृष्णपरमहंसः|रामकृष्णस्य]] शिष्यः नीरजानन्दः आध्यात्मविद्यां काश्यां आचरति स्म​। तेषां गणे सः आहूतः। केदारनाथः नीरजानन्दस्य आगमनावसरे रामकृष्णस्य चित्रं प्रथमवारं दृष्ट्वा प्रभावितः सन् तत् चित्रं स्वस्मिन् ग्रन्थालये संस्थापितवान्।<ref name="Abjajananda" />{{rp|276}} नीरजानन्दः यावत्पर्यन्तं काश्यामासीत् तावत्पर्यन्तं युवानं निस्स्वार्थसेवायै त्यागाय च प्रेरयति स्म​। तस्य मार्गदर्शनेन केदारनाथः आध्यात्मजीवनम् अकरोत्।सः कार्यक्षेत्रात् निवृत्तिं स्वीकृत्य तस्य जीवनं [[ध्यानम्|ध्यानाय]] मौनव्रातायमौनव्रताय च समर्पितवान्। <ref name="Abjajananda" />{{rp|277}} यूनां गणः नीरजानन्देन सह रामकृष्णस्य जन्मदिनम् आचरति स्म यत्र नीरजानन्दः रामकृष्णस्य जीवनं सन्देशं च उपन्यसति स्म। <ref name="Abjajananda" />{{rp|277}} अध्ययनगणस्य सदस्याः विवेकानन्दस्य सन्देशानपि पठन्ति स्म। विवेकानन्दस्य शिष्यः कल्याणानन्दः यः जीवनं मानवसेवायै समर्पितवान् सः काशीमागतवान्। तेन केदारनाथः मानवसेवया भगवतः सेवा इति रामकृष्णविवेकानन्दयोः सन्देशान् अधीतवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 278">{{cite book
| last = Abjajananda
| first = Swami
"https://sa.wikipedia.org/wiki/अचलानन्दः" इत्यस्माद् प्रतिप्राप्तम्