"अचलानन्दः" इत्यस्य संस्करणे भेदः

अचलानन्दस्य परिचयः
पङ्क्तिः ३२:
| isbn = 9788175052468
| page = 278
}}</ref> तेषां सेवा कार्यं पाद​प​थे मरणशय्यायां स्थितायाः निर्धनायाः वृद्धायाः चिकित्सेन जातम्। तैः भिक्षां कृत्वा धनं प्राप्तम्।<ref name="Monastic Disciple of Swami Vivekananda p. 2782">{{cite book
}}</ref>
| last = Abjajananda
| first = Swami
| title = Monastic Disciples of Swami Vivekananda
| publisher = Advaita Ashrama
| location = Mayavati
| isbn = 9788175052468
| page = 278
}}</ref> अनन्तरं केदारनाथः हरिद्वारं गत्वा कठोरजीवनं आचरितवता नीरजानन्देन सह स्थितवान्। नीरजानन्दः कल्कत्तनगरं प्रत्यागतवान्।केदारनाथः हरिद्वारे स्थित्वा तस्य अध्यात्माचरणम् अनुवर्तितवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 279">{{cite book
| last = Abjajananda
| first = Swami
| title = Monastic Disciples of Swami Vivekananda
| publisher = Advaita Ashrama
| location = Mayavati
| isbn = 9788175052468
| page = 279
}}</ref> सः अन्नभिक्षां याच्य निर्जनप्रदेशे सार्धद्विमासपर्यन्तं निवसति स्म​।<ref name="Monastic Disciple of Swami Vivekananda p. 279" /> अनन्तरं केदारनाथः नीरजानन्दस्य शुश्रूषार्थं कल्कत्तनगरं गतवान्। तत्र रामकृष्णस्य अपरशिष्यस्य बेलूरुमठस्य प्रथमाध्यक्षस्य ब्रह्मानन्दस्य परिचयः जातः।ब्रह्मानन्देनोक्तमासित् यत् स्वल्पेन अध्यात्माचरणेनैव फलं प्राप्यते इति।<ref name="Monastic Disciple of Swami Vivekananda p. 280">{{cite book
| last = Abjajananda
| first = Swami
| title = Monastic Disciples of Swami Vivekananda
| publisher = Advaita Ashrama
| location = Mayavati
| isbn = 9788175052468
| page = 280
}}</ref> सः रामकृष्णमहाप्रभुः इति बृहत् ग्रन्थस्य लेखकं रामकृष्णस्य शिष्यं शारदानन्दं बलरामबोसस्य गृहे अमिलत्।अपि च रामकृष्णचरितामृतम् इति ग्रन्थस्य लेखकं महेन्द्रनाथगुप्तमपि अमिलत्।
 
== दीक्षजीवनम् ==
"https://sa.wikipedia.org/wiki/अचलानन्दः" इत्यस्माद् प्रतिप्राप्तम्