"अचलानन्दः" इत्यस्य संस्करणे भेदः

अचलानन्दस्य परिचयः
अचलानन्दस्य परिचयः
पङ्क्तिः १:
{{Short description|Disciple of Swami Vivekananda}}
{{Infobox person|honorific_prefix=स्वामी|nationality=भारतम्|honorific_suffix=|native_name=केदारनाथमौलिकः|image=Swami Achalananda.jpg|alt=|caption=विवेकानन्दस्य शिष्यः अचलानन्दः|birth_name=सूरज रावः|birth_date=|birth_place=[[वाराणसी]]|death_date=|death_place=[[वाराणसी]]|name=अचलानन्दः|citizenship=[[भारतम्]]|other_names=केदारनाथमौलिकः, केदारबाबा|education=|alma_mater=|occupation=संन्यासी|years_active=|known_for=अध्यात्मकार्यम्|notable_works=|style=|spouse=|children=|parents=|awards=}}'''अचलानन्दः''' (जन्म नाम केदारनाथमौलिकः यस्य जननम् - १८७६, मरणम् - १९४७) केदारबाबा नाम्नि प्रसिद्धः। एषः [[स्वामी विवेकानन्दः|स्वामिनः विवेकानन्दस्य]] शिष्यः आसीत्। एतेनैव [[काशी|काश्यां]] स्थापितम्.। रामकृष्णसेवागृहं स्थापितम्। एषः पूर्वाश्रमे आरक्षकः आसीत्। अनन्तरं विवेकानन्देन प्रेरितः जातः.जातः।<ref name="Monastic Disciple of Swami Vivekananda p. 273">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १३५:
 
== दीक्षजीवनम् ==
स्वामिना विवेकानन्देन वेदान्तप्रसाराय भिङ्गमहाराजात् ५०० रूप्यकाणि स्वीकृतानि आसीत्। जून् मासे १९०२ तमे वर्षे सः तत् धनं शिवानन्दाय अचलानन्दाय च वाराणस्याम् आश्रमनिर्माणार्थं दत्तवानासीत्।१९०२ तमे वर्षे जुलै मासे चतुर्थे दिनाङ्केकाश्यां श्रीरामकृष्णाद्वैताश्रमं स्थापितवन्तौ। तस्मिन् दिने कल्कत्तायां विवेकानन्दः दिवङ्गतः।<ref name="Monastic Disciple of Swami Vivekananda p. 290">{{cite book
| last = Abjajananda
| first = Swami
| title = Monastic Disciples of Swami Vivekananda
| publisher = Advaita Ashrama
| location = Mayavati
| isbn = 9788175052468
| page = 290
}}</ref> १९०४ तमे वर्षे स्वामी अचलानन्दः स्वामीरामकृष्णानन्देन सह कार्यं कर्तुं मड्रासराज्ये स्थितं रामकृष्णमठं प्रेषितः। सः तत्र ११ मासपर्यन्तं कार्यं कृत्वा काशीं प्रत्यागतवान्। १९०८ तमे वर्षे लुक्सायां नूतनः सेवाश्रमरुग्णालयः प्रारब्धः। अचलानन्देन रुग्णालयनिर्माणकार्यम् अभिचष्टम्। १९१० तमे वर्षे स्वामिना बह्मानन्देन सधनिकाः नीराजिताः। अनन्तरं स्वामिना बह्मानन्देन अचलानन्दः अध्यात्मसिद्ध्यर्थं विमोचितः।<ref name="Monastic Disciple of Swami Vivekananda p. 291">{{cite book
| last = Abjajananda
| first = Swami
| title = Monastic Disciples of Swami Vivekananda
| publisher = Advaita Ashrama
| location = Mayavati
| isbn = 9788175052468
| page = 291
}}</ref> अचलानन्दः श्रीशारदादेव्या सह कोतार् क्षेत्रे अपि आसीत्।
 
== Further reading ==
"https://sa.wikipedia.org/wiki/अचलानन्दः" इत्यस्माद् प्रतिप्राप्तम्