"अचलानन्दः" इत्यस्य संस्करणे भेदः

अचलानन्दस्य परिचयः
अचलानन्दस्य परिचयः
पङ्क्तिः १:
{{Short description|Disciple of Swami Vivekananda}}
{{Infobox person|honorific_prefix=स्वामी|nationality=भारतम्|honorific_suffix=|native_name=केदारनाथमौलिकः|image=Swami Achalananda.jpg|alt=|caption=विवेकानन्दस्य शिष्यः अचलानन्दः|birth_name=सूरज रावः|birth_date=|birth_place=[[वाराणसी]]|death_date=|death_place=[[वाराणसी]]|name=अचलानन्दः|citizenship=[[भारतम्]]|other_names=केदारनाथमौलिकः, केदारबाबा|education=|alma_mater=|occupation=संन्यासी|years_active=|known_for=अध्यात्मकार्यम्|notable_works=|style=|spouse=|children=|parents=|awards=}}'''अचलानन्दः''' (जन्म नाम केदारनाथमौलिकः यस्य जननम् - १८७६, मरणम् - १९४७) केदारबाबा नाम्नि प्रसिद्धः। एषः [[स्वामी विवेकानन्दः|स्वामिनः विवेकानन्दस्य]] शिष्यः आसीत्। एतेनैव [[काशी|काश्यां]] [[रामकृष्ण मिशन्|रामकृष्णसेवागृहं]] स्थापितम्। एषः पूर्वाश्रमे आरक्षकः आसीत्। अनन्तरं विवेकानन्देन प्रेरितः जातः।<ref name="Monastic Disciple of Swami Vivekananda p. 273">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ४०:
| isbn = 9788175052468
| page = 278
}}</ref> अनन्तरं केदारनाथः हरिद्वारं गत्वा कठोरजीवनं आचरितवता नीरजानन्देन सह स्थितवान्। नीरजानन्दः कल्कत्तनगरं[[कोलकाता|कोलकातानगरं]] प्रत्यागतवान्।केदारनाथः हरिद्वारे स्थित्वा तस्य अध्यात्माचरणम् अनुवर्तितवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 279">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ४८:
| isbn = 9788175052468
| page = 279
}}</ref> सः अन्नभिक्षां याच्य निर्जनप्रदेशे सार्धद्विमासपर्यन्तं निवसति स्म​।<ref name="Monastic Disciple of Swami Vivekananda p. 279" /> अनन्तरं केदारनाथः नीरजानन्दस्य शुश्रूषार्थं कल्कत्तनगरं[[कोलकाता|कोलकातानगरं]] गतवान्। तत्र रामकृष्णस्य अपरशिष्यस्य बेलूरुमठस्य प्रथमाध्यक्षस्य ब्रह्मानन्दस्य परिचयः जातः।ब्रह्मानन्देनोक्तमासित् यत् स्वल्पेन अध्यात्माचरणेनैव फलं प्राप्यते इति।<ref name="Monastic Disciple of Swami Vivekananda p. 280">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ६६:
| isbn = 9788175052468
| page = 280
}}</ref> [[शारदा देवी|शारदादेवी]] उक्तवती आसीत् यत् सः संन्यासी भविष्यतीति।<ref name="Monastic Disciple of Swami Vivekananda p. 2802" /> १९०० तमे वर्षे जून् मसस्य १२ दिनाङ्के सः काशीमागतवान्।तस्य अनुपस्थितौ तस्य मित्राभ्यां विवेकानन्दस्य शिष्याभ्यां चारुचन्द्रदासजैमिनिरञ्जनमजुन्दराभ्यां रामकृष्णसेवागृहम् आरब्धम्।<ref name="Monastic Disciple of Swami Vivekananda p. 281">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ७४:
| isbn = 9788175052468
| page = 281
}}</ref> पादपथे म्रियमाणानां रुग्णानां यात्रिकाणां ताभ्यां शुश्रूषा कृता।<ref name="Monastic Disciple of Swami Vivekananda p. 281" /> निस्स्वार्थसेवया भगवतः सेवा संस्थायाः ध्येयमासीत् यत् विवेकानन्दस्य वेदान्तं प्रतिपादयति।<ref name="Monastic Disciple of Swami Vivekananda p. 2802" /> प्रारम्भे एतस्याः संस्थायाः नाम निर्धनाश्रयसङ्घटनम् इति आसीत्। अनन्तरं विवेकानन्दस्य प्रार्थनेन​ [[रामकृष्ण मिशन्|रामकृष्णसेवागृहम्]] इति परिवर्तितम्। १९०२ तमे वर्षे विवेकानन्दः काशीमागतवानासीत् यत्र सः युवानं सेवायै प्रेरितवान्।<ref name="Abiswasya Vivekananda p. 324">{{cite book
| last = Mukherjee
| first = Manishankar (Shankar)
पङ्क्तिः १३५:
 
== दीक्षजीवनम् ==
स्वामिना विवेकानन्देन वेदान्तप्रसाराय भिङ्गमहाराजात् ५०० [[रूप्यकम्|रूप्यकाणि]] स्वीकृतानि आसीत्। जून् मासे १९०२ तमे वर्षे सः तत् धनं शिवानन्दाय अचलानन्दाय च वाराणस्याम् आश्रमनिर्माणार्थं दत्तवानासीत्।१९०२ तमे वर्षे जुलै मासे चतुर्थे दिनाङ्केकाश्यांदिनाङ्के काश्यां श्रीरामकृष्णाद्वैताश्रमं स्थापितवन्तौ। तस्मिन् दिने कल्कत्तायां विवेकानन्दः दिवङ्गतः।<ref name="Monastic Disciple of Swami Vivekananda p. 290">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १५१:
| isbn = 9788175052468
| page = 291
}}</ref> अचलानन्दः श्रीशारदादेव्या सह कोतार् क्षेत्रे अपि आसीत्। स्वामिना बह्मानन्देन सह पुरीनगर्यां स्थितवान्। अपि च १९१२ तमे वर्षे कङ्खल् नगर्यायाः रामकृष्णसेवाश्रमं गतवान्। यदा शारदादेवी रामकृष्णसेवागृहं द्रष्टुमागतवती आसीत् तदा अचलानन्दः एव रुग्णालयं दर्शितवान्। १९१० तमे वर्षे आगस्ट् मासस्य २४ तमे दिनाङ्के अचलानन्दः रामकृष्णादेशस्य सदस्यत्वेन चितः। १९१४ तमे वर्षे संसारात् निवृत्तिं स्वीकृतवान्। अवशिष्टं जीवनं रामकृष्णविवेकानन्दयोः सन्देशान् प्रसाराय तेन यापितम्। १९१६ तमे वर्षे सः स्वामिना विशुद्धानन्देन सह शारदादेबवीं मेलितुं गतवान्। तस्य आरोग्यं कठोरेण आचरणेन दुःस्थितिं जातम्।
}}</ref> अचलानन्दः श्रीशारदादेव्या सह कोतार् क्षेत्रे अपि आसीत्।
 
नवम्बर् मासे १९३८ तमे वर्षे स्वामी अचलानन्दः रामकृष्णमठस्य उपाध्यक्षः अभूत्। तथापि सः सरलजीवनं निर्वहति स्म​। भक्ताः सन्यासिनः च तं महान् साधकः इति मन्यन्ते स्म​। सः युवानं विवेकानन्दस्य गुणान् आश्रयितुं प्रेरयति स्म​। १९४६ तमे वर्षे बेलूरुमठे जाते सम्मेलने सर्वानुद्दिष्य तेषां कार्ये प्रीतिः भवतु यतः रामकृष्णादेशे सा एव प्रमुखा आधारस्तम्भा इति प्रेरयति स्म​। यद्यपि उपाध्यक्षः आसीत् तथापि सः सर्वान् भ्रात इति सम्बोधयति स्म​। श्रीरामकृष्णदेवालस्य निर्माणार्थं स्वीकृतं धन-ऋणं प्रत्यर्पयितुं सः भक्तैः दत्तं धनमेव ददाति स्म​।
== Further reading ==
 
तस्य अवसानकाले कतिचन वर्षाणि रोगाग्रस्तः जातः।१९४७ तमे वर्षे मार्च​ मासे ११ दिनाङ्के सः दिवङ्गतः।<sup>[''citation needed'']</sup>
 
== विशेषपठनम् ==
 
* Abjajananda Swami, ''Monastic Disciples of Swami Vivekananda'', Advaita Ashrama, Mayavati, 2003, {{ISBN|9788175052468}}
 
== ग्रन्थर्णम् ==
== References ==
{{Reflist|2}}{{Swami Vivekananda}}
 
"https://sa.wikipedia.org/wiki/अचलानन्दः" इत्यस्माद् प्रतिप्राप्तम्