"अचलानन्दः" इत्यस्य संस्करणे भेदः

अचलानन्दस्य परिचयः
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ११:
 
== पूर्वाश्रमदिनानि ==
केदारनाथमौलिकः १८७६ तमे वर्षे जन्म प्रप्तवान् परन्तु कस्मिन् दिनाङ्के इति न ज्ञायते। तस्य जन्म विद्याभ्यासः च [[काशी|काश्यां]] ([[काशी|वाराणसी]]/[[काशी|बनारसी]]) जातौ। तस्य पितुः नाम शम्भुचन्द्रमौलिकः।तस्य पूर्वजानां गृहं सोनापुरे अवर्तत। बाल्ये एव​ तस्य मातुः मरणं जातम्। पितामहः रामचन्द्रमौलिकः तं पोषितवान्। यद्यपि [[पश्चिमवङ्गराज्यम्|वङ्गराज्यतः]] आसित् तथापि वङ्गलिप्या लेखितुं न शक्नोति स्म​​।परन्तु [[बाङ्गला भाषा|वङ्गभाषायाः]] अवगमने सम्भाषणे च परिणतिः आसीत्। पर्शियन् भाषाभाषाम् अपि जानाति स्म​।<ref name="Abjajananda">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः २०:
}}</ref>{{rp|274}}
 
केदारनाथस्य गृहे बृहत् ग्रन्थालयः आसीत्। तेन भिन्नेषु विषयेषु पत्रिकायाः ग्राहकता प्राप्ता। विद्याभ्यासानन्तरम् आरक्षकः अभवत्। तस्मिन् समये तस्य विवेकानन्देन प्रभावितस्य [[युवदिनम्|यूनां]] गणस्य सम्पर्कः जातः। तस्मिन् गणे चारुचन्द्रदासः रामकृष्णादेशः इति सङ्घटनं प्रविश्य विवेकानन्दस्य साक्षात् शिष्यः भूत्वा शुभानन्दः इति प्रसिद्धः जातः। सः गणः [[धर्मः|धर्मस्य]] विषये आध्यात्मस्य विषये च पठति स्म। अपि च गिरीशचन्द्रघोषस्य लिखनानिलेखाः प्रसिद्धानिप्रसिद्धाः आसन्।<ref name="Abjajananda" />{{rp|274}}
 
चारुचन्द्रस्य मित्रेण उद्बोधनं नाम वङगभाषायाः पत्रिकायाः ग्राहकता प्राप्ता। उद्बोधनस्य पथमसञ्चिकायां विवेकानन्दस्य वचनीनिवचनानि दृष्ट्वा केदारनाथः प्रभावितः जातः।<ref name="Abjajananda" />{{rp|275}}
 
[[श्रीरामकृष्णपरमहंसः|रामकृष्णस्य]] शिष्यः नीरजानन्दः आध्यात्मविद्यांआध्यात्मसाधनां काश्यां आचरतिकरोति स्म​। तेषां गणेअध्ययनगणं प्रति सः आहूतः। केदारनाथः नीरजानन्दस्य आगमनावसरेमेलनावसरे रामकृष्णस्य चित्रं प्रथमवारं दृष्ट्वा प्रभावितः सन् तत् चित्रं स्वस्मिन्स्वस्य ग्रन्थालये संस्थापितवान्।<ref name="Abjajananda" />{{rp|276}} नीरजानन्दः यावत्पर्यन्तं काश्यामासीत् तावत्पर्यन्तं युवानं निस्स्वार्थसेवायै त्यागाय च प्रेरयति स्म​। तस्य मार्गदर्शनेन केदारनाथः आध्यात्मजीवनम् अकरोत्।सः कार्यक्षेत्रात् निवृत्तिं स्वीकृत्य तस्य जीवनं [[ध्यानम्|ध्यानाय]] मौनव्रताय च समर्पितवान्। <ref name="Abjajananda" />{{rp|277}} यूनां गणः नीरजानन्देन सह रामकृष्णस्य जन्मदिनम् आचरति स्म यत्र नीरजानन्दः रामकृष्णस्य जीवनं सन्देशं च उपन्यसति स्म। <ref name="Abjajananda" />{{rp|277}} अध्ययनगणस्य सदस्याः विवेकानन्दस्य सन्देशानपि पठन्ति स्म। विवेकानन्दस्य शिष्यः कल्याणानन्दः यः जीवनं मानवसेवायै समर्पितवान् सः काशीमागतवान्। तेन केदारनाथः मानवसेवया भगवतः सेवा इति रामकृष्णविवेकानन्दयोः सन्देशान् अधीतवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 278">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ३२:
| isbn = 9788175052468
| page = 278
}}</ref> तेषां सेवा कार्यंसेवाकार्यं पाद​प​थे मरणशय्यायां स्थितायाः निर्धनायाः वृद्धायाः चिकित्सेनचिकित्साद्वारा जातम्।आरब्धम्। तैः भिक्षां कृत्वा धनं प्राप्तम्।<ref name="Monastic Disciple of Swami Vivekananda p. 2782">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ४०:
| isbn = 9788175052468
| page = 278
}}</ref> अनन्तरं केदारनाथः हरिद्वारं गत्वा कठोरजीवनंकठोरजीवनम् आचरितवता नीरजानन्देन सह स्थितवान्। नीरजानन्दः [[कोलकाता|कोलकातानगरं]] प्रत्यागतवान्।केदारनाथः हरिद्वारे स्थित्वा तस्य अध्यात्माचरणम् अनुवर्तितवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 279">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ५६:
| isbn = 9788175052468
| page = 280
}}</ref> सः रामकृष्णमहाप्रभुः इति बृहत्बृहतः ग्रन्थस्य लेखकं रामकृष्णस्य शिष्यं शारदानन्दं बलरामबोसस्य गृहे अमिलत्।अपि च रामकृष्णचरितामृतम् इति ग्रन्थस्य लेखकं महेन्द्रनाथगुप्तमपि अमिलत्।
 
केदारनाथः काशीतः प्रत्यागत्य नीरजानन्दस्य मार्गदर्शनेन शारदादेवीं मेलितुं जयरम्बतिनगरं गत्वा मासद्वयं तत्रैव स्थितवान्। अपि च रामकृष्णस्य जन्मस्थलं कमरपुकुरुं गतवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 2802">{{cite book
पङ्क्तिः ७४:
| isbn = 9788175052468
| page = 281
}}</ref> पादपथे म्रियमाणानां रुग्णानां यात्रिकाणां ताभ्यां शुश्रूषा ताभ्यां कृता।<ref name="Monastic Disciple of Swami Vivekananda p. 281" /> निस्स्वार्थसेवया भगवतः सेवा संस्थायाः ध्येयमासीत् यत् विवेकानन्दस्य वेदान्तं प्रतिपादयति।<ref name="Monastic Disciple of Swami Vivekananda p. 2802" /> प्रारम्भे एतस्याः संस्थायाः नाम निर्धनाश्रयसङ्घटनम् इति आसीत्। अनन्तरं विवेकानन्दस्य प्रार्थनेन​ [[रामकृष्ण मिशन्|रामकृष्णसेवागृहम्]] इति परिवर्तितम्। १९०२ तमे वर्षे विवेकानन्दः काशीमागतवानासीत् यत्र सः युवानं सेवायै प्रेरितवान्।<ref name="Abiswasya Vivekananda p. 324">{{cite book
| last = Mukherjee
| first = Manishankar (Shankar)
पङ्क्तिः ८२:
| isbn = 8172670486
| page = 324
}}</ref> १९०० तमे वर्षे सेप्टेम्बर् मासे १३ दिनाङ्के गृहमेकं पञ्चरूप्यकैः भाटकंभाटकार्थं स्वीकृत्य सेवाकार्यं तस्मिन् गृहे प्रारब्धमासीत्। यूनां गणेन सर्वं कार्यं कृतं यत्र केदारनाथः अपि आसीत्। विवेकानन्दस्य हितैषिनाहितैषिणा परमदासमित्रेण अध्यक्षत्वेन एका समितिः रचिता यत्र केदारनाथः सदस्यः आसीत्।
 
एतस्मिन् समये सेवाकार्येण केदारनाथः पित्रा बन्धुभिः च​ त्यक्तः जातः।<ref name="Monastic Disciple of Swami Vivekananda p. 282">{{cite book
पङ्क्तिः ९२:
| isbn = 9788175052468
| page = 282
}}</ref> एतस्य कारणेन तेन संन्यासिजीवनम्संन्यासजीवनं स्वीकृतम्। केदारनाथः दुर्भिक्षसमये स्वामीस्वामिने कल्याणानन्दाय साहाय्यं दातुं किशनगढं गतवान् परन्तु तत्र श्रान्तिकारणतः तस्य आरोग्यं श्रातंक्षीणं जातम्।<ref name="Monastic Disciple of Swami Vivekananda p. 282" /> यदा दुर्भिक्षापशमनकार्यं समाप्तं तदा केदारनाथः जयपुरं वृन्दावनं प्रयागराजं च​ दृष्ट्वा काशीं प्रति प्रत्यागतवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 283">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १००:
| isbn = 9788175052468
| page = 283
}}</ref> एतस्मिन् समये विवेकानन्दः भातरतंभारतं प्रत्यागतवानासीत्। अक्टोबर् मासे १९०० तमे वर्षे केदारनाथः तं मेलितुं बेलुरुमठंबेलूरुमठं गतवान्।स्वामी ब्रह्मानन्दः परिचयं कारितवान्।<ref name="Monastic Disciple of Swami Vivekananda p. 284">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः ११६:
| isbn = 9788175052468
| page = 285
}}</ref> "भवता अध्यात्माचरणंअध्यात्मसाधना करणीयमितिविशेषतया करणीया नास्ति। भवता अध्यात्मविद्या गच्छता कालेन झटितिभवता अध्यात्मविद्या स्वयमेव प्राप्यते" इति विवेकानन्दः केदारनाथं प्रति उक्तवानासीत्।<ref name="Monastic Disciple of Swami Vivekananda p. 285" /> विवेकानन्दः तं स्नेहेन केदारबाबा इति सम्बोधयति स्म​।<ref name="Monastic Disciple of Swami Vivekananda p. 286">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १२४:
| isbn = 9788175052468
| page = 286
}}</ref> विवेकानन्दः बुद्धस्य जन्मदिने केदारनाथंकेदारनाथाय दीक्षां दत्तवान्। तेनैव अचलानन्दः इति नाम प्रदत्तम्। सः विवेकानन्दस्य अन्तिमः शिष्यःसंन्यासिशिष्यः आसीत्।<ref name="Monastic Disciple of Swami Vivekananda p. 288">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १३४:
}}</ref>
 
== दीक्षितजीवनम् ==
== दीक्षजीवनम् ==
स्वामिना विवेकानन्देन वेदान्तप्रसाराय भिङ्गमहाराजात् ५०० [[रूप्यकम्|रूप्यकाणि]] स्वीकृतानि आसीत्।आसन्। जून् मासे १९०२ तमे वर्षे सः तत् धनं शिवानन्दाय अचलानन्दाय च वाराणस्याम् आश्रमनिर्माणार्थं दत्तवानासीत्।१९०२ तमे वर्षे जुलै मासे चतुर्थे दिनाङ्के काश्यां श्रीरामकृष्णाद्वैताश्रमं स्थापितवन्तौ।संस्थापितम्। तस्मिन् एव दिने कल्कत्तायां विवेकानन्दः दिवङ्गतः।<ref name="Monastic Disciple of Swami Vivekananda p. 290">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १४३:
| isbn = 9788175052468
| page = 290
}}</ref> १९०४ तमे वर्षे स्वामी अचलानन्दः स्वामीरामकृष्णानन्देन सह कार्यं कर्तुं मड्रासराज्ये स्थितं रामकृष्णमठं प्रेषितः। सः तत्र ११ मासपर्यन्तं कार्यं कृत्वा काशीं प्रत्यागतवान्। १९०८ तमे वर्षे लुक्सायां नूतनः सेवाश्रमरुग्णालयः प्रारब्धः। अचलानन्देन रुग्णालयनिर्माणकार्यम् अभिचष्टम्। १९१० तमे वर्षे स्वामिना बह्मानन्देन सधनिकाःतस्य नीराजिताः।भवनस्य प्राणप्रतिष्ठापनं कृतम्। अनन्तरं स्वामिना बह्मानन्देन अचलानन्दः अध्यात्मसिद्ध्यर्थंअध्यात्मसाधनां निर्विघ्नतया कर्तुं केदारनाथः कार्यभारात् विमोचितः।<ref name="Monastic Disciple of Swami Vivekananda p. 291">{{cite book
| last = Abjajananda
| first = Swami
पङ्क्तिः १५१:
| isbn = 9788175052468
| page = 291
}}</ref> अचलानन्दः श्रीशारदादेव्या सह कोतार् क्षेत्रे अपि आसीत्। स्वामिना बह्मानन्देन सह पुरीनगर्यां स्थितवान्। अपि च १९१२ तमे वर्षे कङ्खल् नगर्यायाःनगर्याः रामकृष्णसेवाश्रमं गतवान्। यदा शारदादेवी रामकृष्णसेवागृहं द्रष्टुमागतवती आसीत् तदा अचलानन्दः एव रुग्णालयं दर्शितवान्। १९१० तमे वर्षे आगस्ट् मासस्य २४ तमे दिनाङ्के अचलानन्दः रामकृष्णादेशस्यरामकृष्णमठस्य सदस्यत्वेनविश्वस्तरूपेण चितः। १९१४ तमे वर्षे संसारात्सक्रियजीवनात् निवृत्तिंनिवृत्तः स्वीकृतवान्।जातः। अवशिष्टं जीवनं रामकृष्णविवेकानन्दयोः सन्देशान्सन्देशाणां प्रसाराय तेन यापितम्। १९१६ तमे वर्षे सः स्वामिना विशुद्धानन्देन सह शारदादेबवींशारदादेवीं मेलितुं गतवान्। तस्य आरोग्यं कठोरेण आचरणेन दुःस्थितिंतस्य आरोग्यं क्षीणं जातम्।
 
नवम्बर् मासे १९३८ तमे वर्षे स्वामी अचलानन्दः रामकृष्णमठस्य उपाध्यक्षः अभूत्। तथापि सः सरलजीवनं निर्वहति स्म​। भक्ताः सन्यासिनः च तं महान् साधकः इति मन्यन्ते स्म​। सः युवानं विवेकानन्दस्य गुणान् आश्रयितुं प्रेरयति स्म​। १९४६ तमे वर्षे बेलूरुमठे जाते सम्मेलने सर्वानुद्दिष्यसर्वानुद्दिश्य तेषां कार्ये प्रीतिः भवतु यतः रामकृष्णादेशे सा एव प्रमुखा आधारस्तम्भा इति प्रेरयति स्म​। यद्यपि उपाध्यक्षः आसीत् तथापि सः सर्वान् भ्रात इति सम्बोधयति स्म​। श्रीरामकृष्णदेवालस्य निर्माणार्थं स्वीकृतं धन-ऋणं प्रत्यर्पयितुं सः भक्तैः दत्तं धनमेव ददाति स्म​।
 
तस्य अवसानकाले कतिचन वर्षाणि रोगाग्रस्तः जातः।१९४७ तमे वर्षे मार्च​ मासे ११ दिनाङ्के सः दिवङ्गतः।<sup>[''citation needed'']</sup>
"https://sa.wikipedia.org/wiki/अचलानन्दः" इत्यस्माद् प्रतिप्राप्तम्