"अचलानन्दः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १५३:
}}</ref> अचलानन्दः श्रीशारदादेव्या सह कोतार् क्षेत्रे अपि आसीत्। स्वामिना बह्मानन्देन सह पुरीनगर्यां स्थितवान्। अपि च १९१२ तमे वर्षे कङ्खल् नगर्याः रामकृष्णसेवाश्रमं गतवान्। यदा शारदादेवी रामकृष्णसेवागृहं द्रष्टुमागतवती आसीत् तदा अचलानन्दः एव रुग्णालयं दर्शितवान्। १९१० तमे वर्षे आगस्ट् मासस्य २४ तमे दिनाङ्के अचलानन्दः रामकृष्णमठस्य विश्वस्तरूपेण चितः। १९१४ तमे वर्षे सक्रियजीवनात् निवृत्तः जातः। अवशिष्टं जीवनं रामकृष्णविवेकानन्दयोः सन्देशाणां प्रसाराय तेन यापितम्। १९१६ तमे वर्षे सः स्वामिना विशुद्धानन्देन सह शारदादेवीं मेलितुं गतवान्। कठोरेण आचरणेन तस्य आरोग्यं क्षीणं जातम्।
 
नवम्बर् मासे १९३८ तमे वर्षे स्वामी अचलानन्दः रामकृष्णमठस्य उपाध्यक्षः अभूत्। तथापि सः सरलजीवनं निर्वहति स्म​। भक्ताः सन्यासिनः च तं महान् साधकः इति मन्यन्ते स्म​। सः युवानं विवेकानन्दस्य गुणान् आश्रयितुं सः यूनः प्रेरयति स्म​। १९४६ तमे वर्षे बेलूरुमठे जाते सम्मेलनेसंन्यासिसम्मेलने सर्वानुद्दिश्य तेषां कार्ये प्रीतिः भवतु यतः रामकृष्णादेशेरामकृष्णमठस्य सा एव प्रमुखा आधारस्तम्भा इति प्रेरयति स्म​। यद्यपि उपाध्यक्षः आसीत् तथापि सः सर्वान् भ्रातभ्रातः इति सम्बोधयति स्म​। श्रीरामकृष्णदेवालस्यश्रीरामकृष्णदेवालयस्य निर्माणार्थं स्वीकृतं धन-ऋणं प्रत्यर्पयितुं सः भक्तैः स्वस्य कृते दत्तं धनमेवधनमपि ददाति स्म​।
 
तस्य अवसानकाले कतिचन वर्षाणि रोगाग्रस्तः जातः।१९४७ तमे वर्षे मार्च​ मासे ११ दिनाङ्के सः दिवङ्गतः।<sup>[''citation needed'']</sup>
"https://sa.wikipedia.org/wiki/अचलानन्दः" इत्यस्माद् प्रतिप्राप्तम्