१६,६५२
सम्पादन
(परिसन्धिः योजितम्) |
No edit summary अङ्कनम् : 2017 स्रोत संपादन |
||
{{short description|Ancient Indian sage}}
शाण्डिल्यः प्रमुखः [[ऋषिः]] । सः शाण्डिल्यगोत्रस्य कुलपुरुषः ।
देवलस्य पुत्रः [[कश्यपः|कश्यपस्य]] पौत्रः शाण्डिल्यः [[शुक्लयजुर्वेदः|शुक्लयजुर्वेदस्य]] [[शतपथब्राह्मणम्|शतपथब्राह्मणेन]] (१०.६.३.१) सह सम्बद्धः । अपि च [[सामवेदः|सामवेदस्य]] कौथुमशाखाया [[छान्दोग्योपनिषत्|छान्दोग्योपनिषदा]] (३.१४.१) सह शतपथ ब्राह्मणस्य [[बृहदारण्यकोपनिषत्|बृहदारण्यकोपनिषदा]] (१०.६.३) सह च सम्बद्धः ।
सः उदरशाण्डिल्यः इत्यपि प्रसिद्धः । सः
<ref>{{cite book
| title = A History of Pre-Buddhistic Indian Philosophy
कौशिक:, [[गौतमः|गौतममहर्षिः]], कैशोर्यः काप्यः, वत्स्यः वैजवपः, कुक्षिः च शाण्डिल्यस्य आचार्याः ।
कौण्डिन्यः, अग्निवेशः, वत्स्यः, वामकक्षायनः, वैष्टपुरेयः, भरद्वाजः च शाण्डिल्यस्य शिष्याः
== अध्यापनम् ==
शाण्डिल्यविद्या विद्यासु एकः गणः अथवा [[दर्शनम्]] । इयं शतपथोपनिषदः अग्निरहस्यम् इत्यस्य एकः भागः
=== शाण्डिल्यविद्या ===
:* सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
एषु चतुर्षु वचनेषु शाण्डिल्यः परब्रह्मणः आत्मनः विषये आधारं ददाति
==
=== [[भारतम्|भारते]] ===
[[असमराज्यम्|अस्साम]][[पश्चिमवङ्गराज्यम्|वङ्ग]]<nowiki/>राज्ययोः भण्डोपाध्यायः, विश्वकर्मः, ठाकुरः, मैतिः, बटब्यालः, मन्नः, कुशरिः, भर्ठाकुरः, भोर्ठाकुरः इत्यादीनि
[[गुजरातराज्यम्|गुर्जरराज्ये]] भट्टः, ठाकुरः, व्यासः, विश्वकर्मा इत्यादीनि उपनामानि
[[मध्यप्रदेशराज्यम्|मध्यप्रदेशराज्ये]] दीक्षितः, भरद्वाजः, दुबे, त्रिपाठिः, चतुर्वेदी इत्यादीनि उपनामानि
[[महाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]] सिधये, शिधये, पतङ्करः, बिद्वै, घोड्के, हिर्दे, कुलकर्णिः, जोशिः, खेडेकरः, पगेयः, पट्टर्किने, पण्डितः, पट्किः, शुक्लः, सोमनः इत्यादीनि उपनामानि
[[बिहारराज्यम्|बिहारराज्ये]] चौधरिः, विश्वकर्मः, शर्मा, ठाकुरः, तिवारिः, झा इत्यादीनि उपनामानि
[[राजस्थानराज्यम्|राजस्थानराज्ये]] पुष्कर्णब्राह्मणाः, पुरोहितः, द्विवेदी, दुबे, विश्वकर्मः इत्यादीनि
[[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्ये]] पट्नायक्
देवाङ्गे वुम्मिटि
=== [[नेपालदेशः|नेपालदेशे]] ===
बिष्ट (दार्चुलराज्ये पश्चिमे नेपाले), काफ्ले, खड्क प्रसाई इत्यादीनि उपनामानि नेपालदेशे
== References ==
|