"व्याघ्रपादः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः १:
{{Use dmy dates|date=July 2019}}
[[File:Chidambaram_Shiva.jpg|चित्रपरिसन्धिः=https://en.wikipedia.org/wiki/File:Chidambaram_Shiva.jpg|लघुचित्रम्|शार्दूल​पदैः​ व्याघ्रपादः सर्पपादैः [[:en:Patanjali|पतञ्जलिः]] च​अभिवादयन्तंच​ अभिवादयन्तं [[:en:Nataraja|नटराजम्।]]]]
व्याघ्रपादः प्रचीनभारतस्य ऋषिषु अन्यतमः ।
 
== सम्प्रदायः ==
व्याघ्रपादः नामा एकः [[ऋषिः]] आसीत् इति कथा वर्तते। [[भारतम्|भारतस्य]] [[तमिळनाडुराज्यम्|तमिळनाडुराज्ये]] चिदम्बरक्षेत्रे विद्यमाने [[हिन्दुदेवालयः|देवालये]] [[शिवः|शिव]]रुपस्य नटराजस्य​ पूजार्थं [[मधुमक्षिका|मधुमक्षिकाभिः]] अपि अस्पृष्टानि नूतनानि [[पुष्पाणि]] चेतुं तस्मै निवेदितमासीत्। यदा व्याघ्रपादः पुष्पाणि चिनोति स्म तदा कण्टकैः विषमप्रदेशेन च तस्य व्रणः जायते स्म। शिवः तस्मै [[व्याघ्रः|व्याघ्रस्य]] [[पादः|पादान्]] प्रदाय अनुग्रहम्अनुग्रहं कृतवान् च। व्याघ्रस्य पादान् लब्ध्वा सः ऋिषिः सरलतया सर्वत्र गच्छति स्म। अपि च कठिनान् [[तरुः|वृक्षानपि]] आरुह्य मधुमक्षिकाभिः अपि अस्पृष्टानि नूतनानि पुष्पाणि चिनोति स्म।
 
व्याघ्रपादः [[केरळराज्यम्|केरलराज्ये]] वैकोम् इति प्रदेशे विद्यमानस्य [[शिवः|शिव]][[हिन्दुदेवालयः|देवालस्य]] स्थापकः इति विश्वासः वर्तते।
 
== मूर्तिविवरणम् ==
तस्य चित्रं मूर्तिविवरणं च चित्रयति यत् सः व्याघ्रपादैः युक्तः [[मनुष्यः]]। तस्य व्याघ्रवत् पुच्छः अपि चित्रयति। नटराजरूपं शिवम् अभिवादयन्तंअभिवादयन् तंसः [[पतञ्जलिः|पतञ्जलिना]] साकं वर्णितः।
 
[[तमिळनाडुराज्यम्|तमिळनाडुराज्ये]] स्थलसयनपेरुमाळ् इति [[विष्णुः|विष्णु]][[हिन्दुदेवालयः|देवालयं]] व्याघ्रपादः पतञ्जलिना सह गत्वा श्रीरङ्गस्य रङ्गनाथ रूपेणरङ्गनाथरूपेण [[विष्णुः|विष्णोः]] दर्श्नंदर्शनं प्राप्तवानिति कथा वर्तते।
 
== अपि पश्यन्तु ==
"https://sa.wikipedia.org/wiki/व्याघ्रपादः" इत्यस्माद् प्रतिप्राप्तम्