सम्पादनसारांशरहितः
(विश्रवसः परिचयः) |
No edit summary अङ्कनम् : 2017 स्रोत संपादन |
||
{{Infobox deity|spouse=[[इडविडा]] <br/>[[कैकसी]]|children=[[कुबेरः]], [[रावणः]], [[कुम्भकर्णः]], [[विभीषणः]] (पुत्राः)<br>[[शूर्पणखा]] (पुत्री)|father=[[पुलस्त्यः]]|type=Hindu}}विश्रवाः [[पुलस्तिः|पुलस्तेः]] पुत्रः, अगस्त्यमुनेः भ्राता, सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पौत्रः आसीत्। [[भारतम्|भारतस्य]] [[इतिहासः|इतिहासे]] [[रामायणम्|रामायणे]] ज्ञायते यत् एषः प्रबलः इति। महान् पण्डितः सन् सः [[तपः|तपसा]] सामर्थ्यं
विश्रवसोः योगप्रभावस्य विषयः राक्षसस्य [[सुमालिः|सुमालेः]] अपि च तस्य पत्न्याः [[केतुमती|केतुमत्याः]] कर्णयोः अपतत्। तौ द्वावपि राजभिः ऋषिभिः सह मैत्रीं कृत्वा शक्तिं वर्धयितुं विचिन्त्य तयोः पुत्रीं [[कैकसी|कैकसीं]] विश्रवसा सह
वैश्रवाः [[रावणः|रावण]][[विभीषणः|विभीषण]][[कुम्भकर्णः|कुम्भकर्ण]][[शूर्पणखा|शूर्पणख्याः]] जनकः आसीत्। यदा रावणः कुबेरं राज्यात् निष्कासितवान् तस्य दुर्बुद्धिं दृष्ट्वा विश्रवाः राक्षसपरिवारं त्यक्त्वा प्रथमपत्न्याः इडविडायाः समीपे गतवानिति कथा वर्तते।
|