"विभाण्डकः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
 
पङ्क्तिः ५:
{{Unreferenced section|date=November 2016}}
 
[[महाभारतम्|महाभारतस्य]] [[वनपर्व|वनपर्वणः]] कथायां ऋषेः विभाण्डकस्य आश्रमः कौशिकी नाम [[नदी|देवनद्याः]] समीपे आसीदिति।आसीदिति श्रूयते। कौशिकी नाम देवनदी कुन्वरी अथवा क्वारी इत्यपि परिचिता। भिण्ड् इति पत्तनम् एतस्य ऋषेः कारणेन प्रसिद्धम्। विभाण्डकस्य अथवा भिण्डि ऋषेः पुरातनः [[हिन्दुदेवालयः|देवालयः]] भिण्ड् प्रदेशे अधुनापि विद्यते।
 
पार्मल्रसो इति ग्रन्थात् ज्ञायते यत् राजा [[भारतेश्वरः पृथ्वीराजः|पृथ्विराजचौहाणः]] सिरसागढसङ्ग्रामे चान्डेलैःचाण्डेलैः सह [[युद्धम्|युद्धा]]<nowiki/>त्पूर्वं घोरारण्ये विद्यमाने विभाण्डकस्य समाधिस्थले उषितवानिति। अपि च सेनाधिपतिं मल्खानं पराजितवान्।
 
[[पाण्डवाः]] वनवासे तस्य आश्रमम् आगत्य अग्रे गतवन्तः इति कथा वर्तते।अस्मिन् स्थले वनखण्डेश्वरस्य [[हिन्दुदेवालयः|देवालयः]] विद्यते। अयं देवालयः [[भारतेश्वरः पृथ्वीराजः|पृथ्विराजचौहाणेन]] निर्मितः।
 
== अद्वैतमठाः ==
[[आदिशङ्कराचार्यः|आदिशङ्करेण]] चत्वारः मठाः संस्थापिताः। [[भारतम्|भारतस्य]] पश्चिमभागे [[द्वारका|द्वारकायां]] पूर्वभागे [[जगन्नाथपुरी|जगन्नाथपुर्यां]] दक्षिणभागे [[श्रृङ्गगिरिः|श्रृङ्गगिरौ]] उत्तरभागे [[बदरीनाथः|बदर्यां]] एते मठाः सन्ति।.<ref name="MonasticTradition">[http://www.sanskrit.org/www/Shankara/shankar4.html Sankara Acarya Biography - Monastic Tradition] {{webarchive|url=https://web.archive.org/web/20120508091224/http://www.sanskrit.org/www/Shankara/shankar4.html|date=8 May 2012}}</ref> एतेषु मठेषु पीठाधिकारिःपीठाधिकारी [[वेदान्तः|वेदन्तसम्प्रदायं]] प्रतिपादयति।
 
एते मठाः आदिशङ्करेण न निर्मिताः परन्तु ते विभाण्डकस्य पुत्रस्य ऋष्यश्रृङ्गस्य च आश्रमाः आसन् इति पाण्डेयस्य अभिप्रायः। {{sfn|Pandey|2000|pp=4–5}} शङ्करः द्वारकश्रृङ्गगिर्योः आश्रमद्वयं प्राप्य श्रृङ्गवेरपुरस्य आश्रमं बदर्यां [[अङ्गः|अङ्गदेश्स्य]] आश्रमं जगन्नाथपुर्यां परिवर्तितवानिति।{{sfn|Pandey|2000|p=5}}
"https://sa.wikipedia.org/wiki/विभाण्डकः" इत्यस्माद् प्रतिप्राप्तम्