"तुलसीदासः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : सन्दर्भाः अपाकृताः 2017 स्रोत संपादन
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ५३:
==भगवतः श्रीरामस्य दर्शनम्==
 
कञ्चित् कालं यावत् राजापुरे भूत्वा ततः काशीं गतः तत्रापि जनान् रामकथां श्रावितवान् । कथाक्रमे एव एखस्मिन् दिने मानववेषधारी प्रेतः मिलितः, सः तुलसीदासं हनुमतः निवासविषये निर्दिष्टवान् । तुलसीदासः हनुमता सह मिलित्वा तं रघुनाथस्य भगवतः रामस्य दर्शनं कारयितुं प्रार्थिवान् । हनुमान् निर्दिष्टवान् यत् चित्रकुटनगरे भगवतः रामस्य दर्शनं भविष्यति इति । एएवंएवं श्रुत्वा तुलसीदासः चित्रकुटाय प्रस्थितवान् । चित्रकूटं प्राप्य मन्दाकिन्याः तटे रामघट्टे स्वकीयम् आसनं कृतवान् । एकदा यदा सः प्रदक्षिणां कर्तुं प्रस्थितवान्, तदैव अकस्मात् श्रीरामस्य दर्शनम् अभवत् । सःदृष्टवान् यत् अतीव सुशोभनौ अश्वारूढौ शर-चापहस्तौ द्वौ राजकुमारौ गच्छतः इति । तुलसीदासः तौ दृष्ट्वा आकृष्टः जातः, परन्तु न तौ अभिज्ञातवान् यदेतौ रामलक्ष्मणौ इति । अनन्तरं यदा हनुमान् आगत्य उक्तवान्, तदा सः स्वमूढतायै खिन्नः जातः । हनुमान् पुनः सान्त्वयन् उक्तवान् यत् श्वः पुनः दर्शनं भवेत् इति ।
 
अपरेद्युः संवति १६०७ मौनी-अमावश्यायाम् बुधवासरे पुनः भगवान् श्रीरामः प्रकटीभूतः, सः बाललरूपधारीबालरूपधारी भगवान् श्रीरामः आगत्य तुलसीदासम् उक्तवान् यत् मह्यं चन्दनं देहि इति । गुप्तरूपेण विराजमानः हनुमान्, अचिन्तयत् यत् पुनरपि तुलसीदासः वञ्चितः न भवेत् । अतः सः काव्यरूपेण निर्दिष्टवान् –
 
:::'''चित्रकूट के घाट पर भई सन्तन की भीर ।
"https://sa.wikipedia.org/wiki/तुलसीदासः" इत्यस्माद् प्रतिप्राप्तम्