"तुलसीदासः" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः १९:
|footnotes=
}}
'''गोस्वामी तुलसीदासः''' (१५११ – १६२३ ई.) हिन्दीसाहित्यस्य महान् कविः आसीत् । अस्य जन्म सीरी शूकरक्षेत्रे वर्तमानस्य उत्तरप्रदेशान्तर्गतस्य एटाजनपदस्य कासगञ्ज इत्याख्ये ग्रामे अभवत् । केचन विद्वांसः वर्तमाने चित्रकूटजनपदे राजापुरनामके ग्रामे अस्य जन्म  मन्वते । अन्ये केचन गोनर्दजनपदे (गोण्डा) विद्यमाने शूकरखेत इत्याख्ये ग्रामे अस्य जन्म मन्वते । जनाः इमं रामायणरचयितुः आदिकवेः वाल्मीकेः अवतारं वदन्ति । अनेन अवधीभाषायां (हिन्दीभाषायाः उपभाषा) राचरितमानसरामचरितमानस इत्याख्यं काव्यं रामस्य जीवनचरित्रस्य उपरि आधारितं वर्तते । तस्य कथानकं मूलतः बाल्मीकेः रामायणात् स्वीकृतं वर्तते । सः रामचरितमानसे स्वयम् उद्धरति –
 
:::'''नानापुराणनिगमागमसम्मतं यद्'''
"https://sa.wikipedia.org/wiki/तुलसीदासः" इत्यस्माद् प्रतिप्राप्तम्