"गुप्तसाम्राज्यम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १४:
क्रि श ४ शतकः ५ शतकपर्यन्तम् आसीत् '''गुप्तसाम्राज्यम्''' [[भारतम्|भारते]] । गुप्तानां काले समग्रं भारतम् एकीकृतम् अभवत् । [[भारतस्य इतिहासः|भारतीये इतिहासे]] गुप्तकालः '''"भारतस्य सुवर्णकालः"''' इत्येव उल्लिखितः अस्ति । तदवसरे भारते [[विज्ञानम्|विज्ञानं]] राजनैतिकव्यवहारः च प्रवृद्धौ । गुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वांसः अवसन्। ६ शतके गुप्तसाम्राज्यस्य पतनानन्तरं पुनः भारतं बहूनां राजानां मध्ये विभक्तम् अभवत् । मध्य-एषियानां [[श्वेतहूणाः|हूणानाम्]] अक्रमणस्य कारणतः गुप्तसाम्राज्यस्य नाशः अभवत् । तदनन्तरम् अपि गुप्तानां सोदरसम्बन्धी वंशः कश्चन [[मगधदेश:|मगधस्य]] शासनं करोति स्म ।
== गुप्तवंशस्योद्भवनम् ==
एस्.अल्टेकरः नामकः ऐतिहासकः गुप्तवंशिनः वैश्याःवैश्य: इति मन्यते यथा स्मृतिषु 'गुप्त'इति शब्दः वैश्याणां नामन्तरे एव उपयुक्तः इति कथ्यते।
 
== श्रीगुप्तघटोत्कचौ ==
"https://sa.wikipedia.org/wiki/गुप्तसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्