"वाल्मीकिः" इत्यस्य संस्करणे भेदः

Prem
अङ्कनानि : Reverted जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
(लघु) 2401:4900:5AAF:4213:4C13:1A0A:D689:4612 (Talk)इत्यस्य सम्पादनम् अपमर्ज्य 2405:204:F190:F1B7:ACB5:C945:F31B:79DF इति अन्तिमपुनरावृत्तिः ।
अङ्कनानि : वापस लिया SWViewer [1.4]
पङ्क्तिः १:
वाल्मीकिमहर्षिः (Valmiki Maharshi) '''[[रामायणम्|श्रीमद्रामायण]]'''स्य कर्ता । अयम् '''आदिकवि'''रित्युच्यते ।अस्य पिता '''प्रचेताः'''। '''रत्नाकरः''' इति वाल्मीकेः मूलं नाम । प्रचेतसः पुत्रः इति कारणेन '''प्राचेतसः''' इति अस्य अपरं नाम । जन्मना अयं व्याधः आसीत् ।
Love
 
==रत्नाकरः वाल्मीकिरभूत्.....==
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्