"गङ्गानदी" इत्यस्य संस्करणे भेदः

अङ्कनम् : Manual revert
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १५:
}}
{{भारतस्य राष्ट्रियद्योतकानि}}
'''गङ्गा नदी''' ([[भारतम्|भारतदेशे]]: गङ्गा, [[बाङ्गलादेशः|बाङ्ग्लादेशे]]: पद्मा, পদ্মা) दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे, बाङ्ग्लादेशे च प्रवहन्ती काचित् नदी|
 
== उद्भवनम् ==
भागीरथी [[उत्तराञ्चलः|उत्तराञ्चले]] हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति [[अलकनन्दा|अलकनन्दाम्]] संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे [[यमुना]] गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।
"https://sa.wikipedia.org/wiki/गङ्गानदी" इत्यस्माद् प्रतिप्राप्तम्