"लक्ष" इत्यस्य संस्करणे भेदः

'''लक्षः''' (सङ्क्षेपः: '''L''') भारतीयसंख्याव्यवस्थायां एककम् अस्ति, शतसाहस्रं (100,000; वैज्ञानिक संकेतन: 10<sup>5</sup>) तत्तुल्यं भवति । अङ्कीयसमूहस्य भा... नवीनं पृष्ठं निर्मितमस्ति
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
'''लक्षः''' (सङ्क्षेपः: '''L''') [[भारतीयसंख्याव्यवस्था|भारतीयसंख्याव्यवस्थायां]] एककम् अस्ति, '''शतसाहस्रं''' (100,000; वैज्ञानिक संकेतन: 10<sup>5</sup>) तत्तुल्यं भवति ।<ref name="Rowlett_2008">{{cite dictionary|title=lakh |encyclopedia=How Many? A Dictionary of Units of Measurement |author-first=Russ |author-last=Rowlett |publisher=[[University of North Carolina at Chapel Hill]] |date=2008-12-15 |orig-year=1998 |url=http://www.unc.edu/~rowlett/units/dictL.html |url-status=live |archive-url=https://web.archive.org/web/20160702030033/http://www.unc.edu/~rowlett/units/dictL.html |archive-date=2016-07-02 }}</ref> अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,000 इति लिख्यते ।<ref name=EB1911>{{cite EB1911 |wstitle=Lakh |volume=16 |page=94}}</ref> यथा भारते 150,000
[[रूप्यकम्|रुप्यकाणि]] भवन्ति 1.5 लक्षं रुप्यकाणि, ₹1,50,000 अथवा INR 1,50,000 इति लिखितम् ।
 
[[अफगानिस्थानम्|अफगानिस्थाने]], [[बाङ्गलादेशः| बाङ्गलादेशे]], [[भूटान|भूटानदेशे]], [[भारतम्| भारते]], [[बर्मा|म्यान्मारदेशे]], [[नेपालदेशः|नेपालदेशे]], [[पाकिस्थानम्|पाकिस्थाने]], [[श्रीलङ्का|श्रीलङ्कादेशे]] च आधिकारिक-आदि-सन्दर्भेषु अस्य बहुप्रयोगः भवति । [[भारतीये आङ्ग्लभाषा|भारतीये]], बाङ्गलादेशे, पाकिस्थाने श्रीलङ्कादेशे आङ्ग्लभाषायां च प्रायः तस्य प्रयोगः भवति ।
 
== व्युत्पत्तिः, क्षेत्रीय रूपान्तर च ==
आधुनिकः ''लख्'' अथवा ''लाख'' ({{lang-en|Lakh}}) शब्दः संस्कृतशब्दात् '''लक्ष''' उद्भूतः । तत् मूलतः चिह्नं लक्ष्यं द्यूते भागं इति सूचितवान्, परन्तु [[गुप्तसाम्राज्यम्|गुप्तयुगे]] शास्त्रीय [[संस्कृतम्|संस्कृते]] ([[याज्ञवल्क्य स्मृति]], [[हरिवंश]]) 1,00,000 कृते संख्यारूपेण अपि उपयुज्यते ।<ref>{{cite web |url=https://dsal.uchicago.edu/cgi-bin/philologic/getobject.pl?p.3:88.soas |archive-url=https://archive.today/20121215010456/http://dsal.uchicago.edu/cgi-bin/philologic/getobject.pl?p.3:88.soas |archive-date=2012-12-15 |title=lakṣá10881 |author-last=Turner |author-first=Sir Ralph Lilley |author-link=Ralph Lilley Turner |year=1985 |work="lakṣhá 10881" in: A Comparative Dictionary of the Indo-Aryan Languages. London: Oxford University Press, 1962-1966. Includes three supplements, published 1969-1985 |publisher=Digital South Asia Library, a project of the Center for Research Libraries and the University of Chicago |page=629 |quote= lakṣh masculine "stake, prize" R̥igved, "mark, sign" Mahābhārat, "100,000" Yājñavalkya, "aim" Kālidās<!--, lakṣhya— neuter, masculine ʻ aim ʼ Muṇḍ Upaniṣhad, ʻ prize ʼ Mahābhārat, ʻ 100,000 ʼ Mahābhārat, [√lakṣ. For derivation from root to become numeral, see Addenda: Pali lakkha— masculine ʻ mark, target, stake in gambling ʼ; Oṛiyā lākha, nākha ʻ aim, distinguishing mark ʼ, lācha ʻ brand ʼ; Gujarātī lāchɔ masculine ʻ burning the feet ʼ; Marāṭhī lās masculine ʻ mark made by cautery ʼ, neuter.-->] }}</ref>
 
* [[असमिया|असमियाभाषायाम्]]: লক্ষ ''लोख्यो'' अथवा লাখ ''लख्''
* [[उर्दू|उर्दूभाषायाम्]]: لاکھ ''लाख्''
* [[ओडियाभाषा|ओडियाभाषायाम्]]: ଲକ୍ଷ ''लॊख्यॊ''
* [[कन्नडभाषा|कन्नडभाषाम्]]: ಲಕ್ಷ ''लक्ष''
* [[कश्मीरी|कश्मीरीभाषायाम्]]: لَچھ ''लछ्''
* [[खासि|खासिभाषायाम्]]: lak ''लक्''
* [[गुजरातीभाषा|गुजरातीभाषायाम्]]: લાખ ''लाख्''
* [[तमिळभाषा|तमिळभाषायाम्]]: இலட்சம் ''लत्चम्''
* [[तेलुगु|तेलुगुभाषायाम्]]: లక్ష ''लक्ष''
* [[धिवेही|धिवेहीभाषायाम्]]: ލައްކަ ''लऽख''
* [[नेपाली भाषा|नेपालीभाषायाम्]]: लाख''लाख्''
* [[पञ्जाबीभाषा|पञ्जाबीभाषायाम्]]: [[शाहमुखी]]: لکھ, [[गुरमुखी]]: ਲੱਖ ''लक्ख्''
* [[बाङ्गला भाषा|बाङ्गलाभाषायाम्]]: [[तद्भव]]: লাখ ''लाख्'', [[अर्ध-तत्सम]]: লক্ষ ''लोक्खो''
* [[मणिपुरीभाषा|मणिपुरीभाषायाम्]]: ꯂꯥꯛ ''लाक्''
* [[मराठीभाषा|मराठीभाषायाम्]]: लाख / लक्ष ''लाख्/लक्ष''
* [[मलयाळम्|मलयाळम्भाषायाम्]]: ലക്ഷം ''लक्षम्''
* [[सिंह‌ल|सिंह‌लभाषायाम्]]: ලක්ෂ ''लक्ष''
* [[हिन्दी|हिन्दीभाषायाम्]]: लाख ''लाख्''
 
== सम्बद्धाः लेखाः ==
 
* [[भारतीयसंख्याव्यवस्था]]
* [[कोटिः]]
* [[हिन्दु संख्यावाचक]]
* [[रोमन संख्यावाचक]]
* [[रूप्यकम्]]
 
== उल्लेखाः ==
"https://sa.wikipedia.org/wiki/लक्ष" इत्यस्माद् प्रतिप्राप्तम्