"लक्ष" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
'''लक्षः''' ({{lang-en|lakh}}, {{lang-hi|लाख}}; सङ्क्षेपः: '''L''') [[भारतीयसंख्याव्यवस्था|भारतीयसंख्याव्यवस्थायां]] एककम् अस्ति, '''शतसाहस्रं''' (100,000; वैज्ञानिक संकेतन: 10<sup>5</sup>) तत्तुल्यं भवति ।<ref name="Rowlett_2008">{{cite dictionary|title=lakh |encyclopedia=How Many? A Dictionary of Units of Measurement |author-first=Russ |author-last=Rowlett |publisher=[[University of North Carolina at Chapel Hill]] |date=2008-12-15 |orig-year=1998 |url=http://www.unc.edu/~rowlett/units/dictL.html |url-status=live |archive-url=https://web.archive.org/web/20160702030033/http://www.unc.edu/~rowlett/units/dictL.html |archive-date=2016-07-02 }}</ref> अङ्कीयसमूहस्य भारतीय 2,2,3 सम्मेलने 1,00,000 इति लिख्यते ।<ref name=EB1911>{{cite EB1911 |wstitle=Lakh |volume=16 |page=94}}</ref> यथा भारते 150,000
[[रूप्यकम्|रुप्यकाणि]] भवन्ति 1.5 लक्षं रुप्यकाणि, ₹1,50,000 अथवा INR 1,50,000 इति लिखितम् ।
 
"https://sa.wikipedia.org/wiki/लक्ष" इत्यस्माद् प्रतिप्राप्तम्