"संयुक्तराज्यानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २:
| conventional_long_name = अमेरिकायाः संयुक्तराज्यानि
| common_name = संयुक्तराज्यानि
| native_name = United States of America<br />{{transl|sa|''यूनाइटेड् स्टेट्स् ऑफ़् अमेरिका''}}
| image_flag = Flag of the United States.svg
| image_coat = Greater coat of arms of the United States.svg
पङ्क्तिः १९:
| capital = [[वाशिङ्ग्टन् डि सि]]<br />{{coord|38|53|N|77|01|W|display=inline}}
| largest_city = [[न्यूयॉर्क् नगर]]<br />{{coord|40|43|N|74|00|W|display=inline}}
| official_languages = [[संयुक्तराज्यानां व्यावहारिकभाषा|सङ्घीयस्तरे कोऽपि नास्ति]]{{efn|आङ्ग्ल इति ३२ राज्यानां व्यावहारिकभाषा}}
| regional_languages = [[आङ्ग्लः]], [[फ्रान्सीस्भाषा]], [[स्पेनिशः|स्पेन्भाषा]] च सहितं अनेकाः भाषाः
| languages_type = [[आङ्ग्लभाषा|आङ्ग्ल]] (तथ्यम्) <!--de facto-->
पङ्क्तिः ६७:
| area_label2 = कुल भूमि क्षेत्रफल
| area_data2 = {{convert|35,31,905|sqmi|km2|abbr=on}}
| population_census = 33,14,49,281{{efn|name="pop"}}<ref>{{cite web |url=https://www.census.gov/newsroom/press-releases/2021/2020-census-apportionment-results.htmlpid=2020CENSUS&src=pt |title=Census Bureau's 2020 Population Count |work=[[United States Census]]}} The 2020 census is as of April 1, 2020.</ref>
| population_census_year = 2020
| population_estimate = 33,18,93,745<ref name="auto">{{cite web|url=https://www.census.gov/newsroom/press-releases/2021/2021-population-estimates.html|title=New Vintage 2021 Population Estimates Available for the Nation, States and Puerto Rico|first=US Census|last=Bureau|website=Census.gov}}</ref>
पङ्क्तिः ११९:
}}
 
'''अमेरिकायाः संयुक्तराज्यानि''' ({{lang-en|United States of America}} संक्षिप्तरूपेण {{lang|en|USA}} वा), सामान्य भाषायां '''संयुक्तराज्यानि''' संक्षिप्तरूपेण '''सं॰रा॰''' वा, [[उत्तर अमेरिका]] खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य [[राजधानी]] [[वाशिङ्गटन्वाशिङ्ग्टन् को॰मण्॰डि सि]] नगरम्। [[अट्लाण्टिक् -महासागरः]], [[पेसिफ़िक् महासागरःप्रशान्तमहासागरः]] च एतं देशं परितः स्तः। उत्तरदिशि [[केनडा]] देशः अस्ति। दक्षिणादिशि [[मेक्सिको]] देशः अस्ति ।
 
 
"https://sa.wikipedia.org/wiki/संयुक्तराज्यानि" इत्यस्माद् प्रतिप्राप्तम्