"लदाख" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् उन्नत मोबाइल संपादन
पङ्क्तिः १:
{{Infobox settlement
| name = लदाख्
| native_name = ལ་དྭགས
| settlement_type = [[भारतस्य केन्द्रशासितप्रदेशाः|केन्द्रशासितप्रदेशः]]
| image_skyline = [[File:Rangdum village grazing fields.jpg]][[File:Shyok river Ladakh.jpg]]
| image_alt =
| image_caption = रङ्गदुम ग्रामस्य समीपे मेषाः चरन्ति; उत्तरलदाखे [[श्योक् नदी]]
| image_flag =
| image_blank_emblem =
| blank_emblem_size =
| blank_emblem_type =
| image_map = Kashmir Region November 2019.jpg
| map_alt = Kashmir
| map_caption = भारतीय प्रशासित लदाख् केन्द्रशासितप्रदेशं दर्शयन् विवादित [[काश्मीर|काश्मीरं]] मानचित्रम्
| image_map1 =
| map_caption1 =
| coordinates = {{Coord|34.0|N|77.5|E|region:IN-LA_type:adm1st|display=inline,title}}
| coor_pinpoint =
| coordinates_footnotes =
| subdivision_type = देशः
| subdivision_name = [[भारतम्]]
| subdivision_type1 =
| subdivision_type2 =
| subdivision_name1 =
| subdivision_name2 =
| established_title = [[भारतस्य केन्द्रशासितप्रदेशाः|केन्द्रशासितप्रदेशः]]
| established_date = ३१ अक्टुबर् २०१९<ref name="egazette.nic.in">{{cite web |title=The Gazette of India |url=http://egazette.nic.in/WriteReadData/2019/210412.pdf |website=egazette.nic.in |accessdate=3 January 2021}}</ref>
| seat_type = राजधानी
| seat = [[लेह]],<ref>{{Cite web | url=https://kashmirobserver.net/2019/10/17/ladakh-gets-civil-secretariat/ | title=Ladakh Gets Civil Secretariat| date=17 October 2019}}</ref> [[कार्गिलनगरम्|कारगिल]]<ref>{{Cite news |url=https://www.dailyexcelsior.com/lg-ut-hqrs-head-of-police-to-have-sectts-at-both-leh-kargil-mathur/ |title=LG, UT Hqrs, Head of Police to have Sectts at both Leh, Kargil: Mathur |work=[[Daily Excelsior]] |date=12 November 2019 |accessdate=17 December 2019}}</ref>
| parts_type = [[भारतस्य मण्डलानि|मण्डलानि]]
| parts_style = para
| p1 = [[लदाखप्रदेशस्य मण्डलानी|२]]
| founder =
| named_for =
| government_type =
| governing_body = [[लदाख प्रशासनम्]]
| leader_title = [[लदाखप्रदेस्य उपराज्यपालाः|उपराज्यपालः]]<!--lieutenant governor-->
| leader_name = [[राधा कृष्ण माथुर]]
| leader_title1 = [[लदाख लोकसभा निर्वाचनक्षेत्रम्|लोकसभा सांसद]]
| leader_name1 = [[जमयाङ्ग् सेरिङ्ग् नामग्याल्]] ([[भारतीयजनतापक्षः|भाजपा]])
| leader_title2 = [[भारतस्य उच्चन्यायालयाः|उच्चन्यायालयः]]
| leader_name2 = [[जम्मूकाश्मीर उच्चन्यायालयः|जम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः]]
| unit_pref = Metric
| area_footnotes = <ref>{{cite web|url=http://mha.nic.in/uniquepage.asp?Id_Pk=306 |title=MHA.nic.in |publisher=MHA.nic.in |accessdate=21 June 2012 |archive-url=https://web.archive.org/web/20081208212815/http://mha.nic.in/uniquepage.asp?Id_Pk=306 |archive-date=8 December 2008 }}</ref>
| area_rank =
| area_total_km2 = 59146
| elevation_footnotes =
| elevation_m =
| elevation_max_footnotes =
| elevation_max_m = 7,742
| elevation_max_point = [[साल्तोरो काङ्गरी]]<ref>{{Cite web|url=https://www.peakbagger.com/peak.aspx?pid=10533|title=Saltoro Kangri, India/Pakistan|website=peakbagger.com|accessdate=9 August 2019}}</ref>
| elevation_max_rank =
| elevation_min_footnotes =
| elevation_min_m = 2550
| elevation_min_point = [[सिन्धूनदी]]
| elevation_min_rank =
| population_total = 274289
| population_as_of = २०११
| population_rank =
| population_density_km2 = auto
| population_demonym = लदाखी
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = आधिकारिक
| demographics1_info1 = [[उर्दू]], [[हिन्दी]] and [[आङ्ग्लभाषा|आङ्ग्ल]]
| demographics1_title2 = भाषितम्
| demographics1_info2 = [[लदाखीभाषा|लदाखी]], [[पुरगीभाषा|पुरगी]], [[बाल्टीभाषा|बाल्टी]] च
| timezone1 = [[भारतीयप्रमाणसमयः]] (IST)
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-LA]]
| postal_code_type = <!-- [[Postal Index Number|PIN]] -->
| postal_code = [[लेह]]: १९४१०१; [[कार्गिलनगरम्|कारगिल]]: १९४१०३
| registration_plate = [[Vehicle registration plates of India|LA]]<ref name="vehicleregistrationinladakh">{{citation |url= http://egazette.nic.in/WriteReadData/2019/214357.pdf |title=Part II—Section 3—Sub-section (ii) |work=Gazette of India, Extraordinary |date=25 November 2019 |page=2 |publisher=Controller of Publications, Delhi-110054}}</ref>
| website = {{URL|https://ladakh.nic.in/}}
| footnotes =
}}
 
'''लदाख्''' ([[लदाखीभाषा|लदाखी]] - ལ་དྭགས; {{lang-en|Ladakh}}) [[भारतम्|भारतत्वेन]] [[भारतस्य केन्द्रशासितप्रदेशाः|केन्द्रशासितप्रदेशेन]] प्रशासितः प्रदेशः यत् बृहत्तरस्य [[काश्मीर|कश्मीरप्रदेशस्य]] भागं भवति, १९४७ तः भारतम् [[पाकिस्थानम्]] [[चीन]] मध्ये विवादस्य विषयः अभवत् च । अल्पः [[तिब्बत|तिब्बतः]] (Little Tibet), चन्द्रभूमि (the Moonland), अन्तिम शाङ्ग्रीला (Last Shangrila) इत्येतानि लडाख्लदाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं [[चीना]]देशंचीनदेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । [[श्रीनगरम्|श्रीनगरतः]] ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।
 
२०१९ अगस्तमासे [[जम्मूकाश्मीरपुनर्गठनम् अधिनियमः २०१९|जम्मूकाश्मीरपुनर्गठनम् अधिनियमानुसरणं]] लद्दाखस्य स्थापना भारतस्य केन्द्रशासितप्रदेशरूपेण कृता । ततः पूर्वं [[जम्मूकाश्मीरराज्यम्|जम्मूकाश्मीरराज्याः]] भागः आसीत् । लद्दाखः बृहत्तमः द्वितीयः न्यूनतमः जनसंख्यायुक्तः भारतस्य केन्द्रशासितप्रदेशः च ।
 
Little Tibet, The Moonland, Last Shangrila
इत्येतानि लडाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं [[चीना]]देशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । [[श्रीनगरम्|श्रीनगरतः]] ४३४ कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’ (बुद्धमन्दिरम्), बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति ।
==कालः==
जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति ।
"https://sa.wikipedia.org/wiki/लदाख" इत्यस्माद् प्रतिप्राप्तम्