"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

No edit summary
(प्रवर्तमानम्)
पङ्क्तिः १:
मम पदवी-पूर्वे - अहं विज्ञानम् पठितवति अस्मि । तत्र तत्र सर्व विषया: मम हृष्टाः अभवन् । नन्तरंम् पदव्याम - अहं
'''अस्माकं सेनाः'''
बी.बी.ये (BBA) पठितुम् आरम्भम् अकुर्वन । अत्र अनेक विषयाः सम्यक भवन्ति । क़िस्त विश्वविद्यालये पंठितवति अस्मि अधुना ।
 
निज जीवनस्थ वृत्तान्तान तथा वणिक कार्य विषयान् वयं पठाम: ।
[[युद्धम्|युद्धं]] किल भीषणं कृत्यं विश्व शान्त्यै भीतिप्रदं च किन्तु यदा कश्चिच्छ्शत्रुः राष्ट्रस्य अखन्दतां एकतां सर्वभोउमिकतम् च विनाशयितुम् इच्छति युद्धं अति आवशक्यं । राष्ट्ररक्षायै सेनया महत्वं सर्वे एव जानन्ति । भारतीय सैनिकायां शोउर्यम् साहसम् द्रुढसङ्कल्पश जगति पप्रसिद्धः । प्राचीनकालादेव भारते क्षत्रियाणां सैनिकानां च युद्धभूमौ युद्धं कुर्वतां प्रानत्यागः नितरां प्रश्चम्सितो वर्तते -
मम विश्वविद्यालय: अध्ययनस्य फलस्य विषये तथा उपस्थिति-विषये बहु प्राशस्त्यम् ददाति । अध्ययन मात्रं न किन्तु अत्र अनेक स्पर्धा : कार्यक्रमाः प्रायोगिक-कार्याणि सन्ति । अहं आपणिक-कार्यक्रमेषु भाग: गृहीतवति । प्रथम वर्ष छत्रिषु अहं चतुर्थ स्थानम् - प्राप्तवती । अहं काले से जेलस् (called Zealous नाम नाटक तण्डे भाग: गृहीतवृती च । अनेक विषयान् सग्वीसणम् कर्तुम् एतानि उपयोगम् सन्ति । तथा भाषणम् कर्तुम् मनोधर्मम् प्रापयितुम् योचना - वेगम कर्तुम्आनुकूल्यम् कल्पयन्ति च ।
 
द्वाविमौ पुरुषौ लोके सॊर्यमन्दलभोदिनौ ।
पारिव्रडू योगयुक्तश्च रणश्चभिमुखे हतः ।।
 
आधुनिक शस्त्रशास्त्रैः सज्जाय अस्माकं सेनया गोउरवशलिनी परम्परा विद्यते । बहुवारं त्वया स्वशक्तेः गोउरवस्य च परिचयः प्रदत्तः । अस्माकं सैनिकाः सैन्यादिकारिनश्च नितरां कुशलाः साहसिनश्च व वव्यावहारिकद्रुष्टया अस्माकं सेन त्रिधा सङ्घटिता स्थालसेना वायुसेना जलसेना च ।
[[File:Indian Army Symbol.png|thumb|]]
 
'''''स्थालसेना'''''
 
स्थासेना बृहत्तमा वर्तते । सेनायां विभिन्नपदाधिकारिणे भवन्ति । अस्याः सर्वोच्च अधिकारी सेनापतिर्भवति व स्थल सेनायां दोन्गरा राजपूत [[मराठासाम्राज्यम्|मराठ]] जाट गोरखा सैनिकाः विरितायै अतीव प्रसिद्धाः ये निजप्राणानपि अविगणय्य राष्त्ररक्षायै सर्वदा तत्परास्तिश्टन्ति ।
 
[[File:Indian Army land.webp|thumb|Indian Army]]
 
'''''वायुसेन'''''
 
वायुसेन अपि आधुनिककोपकरणैः सुसज्जिता विद्यते । वयुसेनायामपि अनेके पदाधिकारिणो भवन्ति । सर्वोच्च अधिकारी वायुसेनाध्यक्षः भवति । वायुयानेषु संलज्ञैः प्रक्षेप्णास्त्रे शत्रुषु प्रहारः क्रियते । अस्माकं रेदार व्यवस्थापि सुद्रुढा विध्यते ।
 
'''''जलसेना'''''
 
जलसेनया व्यवस्थापि पुर्वपदेवास्ति । [[भारतम्|भारत]]स्य समीपे सुद्रुढा विशाला च जलसेना यस्यां बहूनि जलयानानि जलमग्नाः नौकाश्च सन्ति । विक्रान्त नामकः आधुनिको महान् युध्द्धपोतोपि वर्तते यत्र युगपदेव द्वादश जैट् इत्याख्यानि विमानानि अवतरीतुम् प्रभवन्ति । युद्धे जलसेनयापि निजं महत् कोउशलम् प्रदर्शितम् ।
 
 
एवं अस्माकं तिस्त्रोपि सेनाः महाकाल इव सन्नद्धाः सन्ति। अस्माकं सैनिका अनुशासनप्रियाः चरित्रसंपन्नाः राष्त्ररक्षायै बलिदानभावनया पूरितस्च। केवलं शस्त्रास्त्रैः उपकरणैश्च विजयः न प्राप्यते विजयाय साहसम् सुदृढं चरित्रं उद्धेष्यं प्रति समर्पणम् चापेक्षेतं भवति । तत् सर्वमास्माकम् सैनिकेषु विध्यते । अतः भारतीय सेना सर्वथा अजेया एव ।
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्