"विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
मम नाम कल्याणी । अहं अष्टादश वर्षाः अश्मि । अहं बेङ्गलूर नगरे जान तथा अत्रैव निवसामि । मम पितुः नाम दिनेश कुमार | सः एकः प्रसिद्ध वर्णितः अस्ति । स मम प्रेरकः च आशीत । मम मातुः नाम लक्ष्मी दिनेश साएका गृहकर्ता अस्ति । सा मम मुख्य आधारा अस्ति । मग पोषका: मम सर्वकार्ये प्रचादनम् अकुर्वन् । अह श्री कुमारन चिल्ड्रन्स् नाम शलाशां अपठम् ।
अधुना अहं बी.बी.ये पदविम् किस्म् विश्वविद्यालयाभ्याम् इच्छामि । नत्र एव पठामि । अहे एक: जिज्ञासी अस्मि । उद्यमशीला च अस्मि | पठन कार्यम् मम इष्टम् अपि च तं ज्ञानं आधुनिक जगति उपयोग कर्तुम् सन्तोष भवति । "अहं न्यायनल लेवेलू टेबल टेन्निश क्रीडा पढ़ अस्मि । अहं षट वर्षाणि पर्यन्तम् कर्नाटक राज्य देश- न्यायनल स्थले रूपं अकरम् | अहं दश वर्षात् अरभ्य क्रीडन अस्मि । बहव पन्द्यान् अपि जयन् अस्मि । येषा क्रीडा मम अनुशासनताम निश्चयताम् तथा आत्म विश्वासम् जनयति । उनम आरोग्य प्रात्यर्थम अहं प्रनिदिनम् देहदण्डलां करोमि। उत्तम आहारम् अपि सादामि ।
पुस्तक पठनम् संगीत श्रवणम् यता: मम प्रवृत्तयः । नव कौशलान् अपि प्राप्नोमि एस प्रवृत्तैः । पठनम् तथा लिखनम् मम मनोधर्मम् उतेजयति ।
 
'''वैशाखी'''
 
[[File:Kalyani Dinesh.jpg|Kalyani_Dinesh]]
वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।पञ्जाबराज्ये कृषेः विशेषं महत्वं वर्तते । तत्रत्याः कृषकाः कृषिकार्यं निष्ठापूर्वकम्, उत्साहपूर्वकं च कुर्वन्ति । ते कृषकाः कृषेः स्वेषां जीवनं चालयन्ति । पञ्जाबराज्यस्य कृषकाणां यादृशः उत्साहः आभारते तादृशः उत्साहः अन्यत्र कुत्रापि न दृश्यते । अस्मिन् पर्वणि कृषकाः प्रथमं पक्वं सस्यं भगवते अग्नये ददति । तदनन्तरं प्रसादं सर्वे जनाः गृह्णन्ति । पक्वानि सस्यानि दृष्ट्वा कृषकेषु उत्साहं प्रसन्नता च दृश्यते । यदा कृषकाः आवर्षम् उद्यमान् कुर्वन्ति तदैव वर्षान्ते सस्यानि परिपक्वानि भवन्ति । ततः परं तेषां कर्तनकार्यं कृत्वा विक्रयणार्थं प्रेषयन्ति । अन्ते सम्पूर्णवर्षस्य फलं प्राप्य विश्रान्तिम् अनुभवन्ति । वैशाखी-पर्व मूलरूपेण नूतनसस्यानाम् उत्सवः अस्ति । सस्येषु अपि विशेषतः 'रबी' इत्यस्य सस्यस्य उत्सवः । पञ्जाबराज्ये 'रबी' इत्यस्य खाद्यानि भवन्ति । तेषु चणकः, सर्षपः, एरण्डः इत्यादयः अस्यां ऋतौ उत्पाद्यन्ते ।
 
मम पदवी-पूर्वे - अहं विज्ञानम् पठितवति अस्मि । तत्र तत्र सर्व विषया: मम हृष्टाः अभवन् । नन्तरंम् पदव्याम - अहं
[[सञ्चिका:CIA3..jpg|लघुचित्रम्]]
बी.बी.ये (BBA) पठितुम् आरम्भम् अकुर्वन । अत्र अनेक विषयाः सम्यक भवन्ति । क़िस्त विश्वविद्यालये पंठितवति अस्मि अधुना ।
 
निज जीवनस्थ वृत्तान्तान तथा वणिक कार्य विषयान् वयं पठाम: ।
उद्धरणम्:
मम विश्वविद्यालय: अध्ययनस्य फलस्य विषये तथा उपस्थिति-विषये बहु प्राशस्त्यम् ददाति । अध्ययन मात्रं न किन्तु अत्र अनेक स्पर्धा : कार्यक्रमाः प्रायोगिक-कार्याणि सन्ति । अहं आपणिक-कार्यक्रमेषु भाग: गृहीतवति । प्रथम वर्ष छत्रिषु अहं चतुर्थ स्थानम् - प्राप्तवती । अहं काले से जेलस् (calle Zealous नाम नाटक तण्डे भाग: गृहीतवृती च । अनेक विषयान् सग्वीसणम् कर्तुम् एतानि उपयोगम् सन्ति । तथा भाषणम् कर्तुम् मनोधर्मम् प्रापयितुम् योचना - वेगम कर्तुम्आनुकूल्यम् कल्पयन्ति च ।
https://www.timesnownews.com/spiritual/religion/article/what-is-baisakhi-festival-and-why-is-it-celebrated/576562
"https://sa.wikipedia.org/wiki/विकिपीडिया:प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्