"काशी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०५:
== काश्याः विद्यास्थानानि==
अस्तीहार्वाक्कालो विश्वविद्यालयः । सन्ति चेह वज्रकनिर्मिताः पन्थानः । सन्ति च वैद्युताः प्रदीपाः । सन्ति चापां नालिका नगराधिकृतैः संविहिताः । इदं चापरमभ्युपेयम्- साम्प्रतिकं वार्तौन्मुख्यं साम्प्रतिकमुद्योगतात्पर्यं साम्प्रतिकं विज्ञानवैयग्र्यं च वाराणसीमपि कलया कान्तवन्ति दृश्यन्ते, तथापीदं न पार्यते पह्नोतुं वक्रासु वाराणस्या रथ्यासु, महत्सु तीर्थेषु, विचित्रचनेष्वाश्मेष्वस्या देवतायतनेषु वरीवृत्यते सुरक्षिता नपायिनी श्रद्धा नुरक्तिश्च दृढभूमिर्देवतासु । स्यादेतत् । इहा वसथेषु शीलभ्रंशः, पुरोधसो वा प्रतारका यात्रिकद्रव्यपिशितपिशाचाः, देवतास्तु समुदिता इमामेव पुण्यां पुरीमावसन्तीति ।।
[[File:Evening Ganga Aarti, at Dashashwamedh ghat, Varanasi.jpg|left|thumb|'''दशाश्वमेधघट्टे सायं सन्ध्यागङ्गारती''']][[File:GangaVaranasi, panoramaIndia, Twilight.jpg|thumb|'''गङ्गानदी''']]
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्