"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = औरङ्गाबादमण्डलम्= सम्भाजीनगरमण्डलम्
| official_name = छत्रपतीसम्भाजीमहाराजनगरमण्डलम्
| native_name = Aurangabad District
| other_namenative_name = औरङ्गाबाद{{lang|mr|सम्भाजीनगर जिल्हा }}
| settlement_typenative_name_lang = मण्डलम्mr
| other_name = औरङ्गाबाद्-मण्डलम्
| image_skyline = Aurangabad in Maharashtra (India).svg
| settlement_type = [[महाराष्ट्रस्य मण्डलानि|मण्डलम्]]
| image_alt =
| image_skyline = Aurangabad in Maharashtra (India).svg
| image_caption = ''' महाराष्ट्रराज्ये औरङ्गाबादमण्डलम् '''
| established_titleimage_alt = <!-- Established --> =
| image_caption = ''' महाराष्ट्रराज्ये औरङ्गाबादमण्डलम् ''' सम्भाजीनगरमण्डलम्
| subdivision_type = देशः
| subdivision_namesubdivision_type = {{flag|India}}देशः
| subdivision_name = {{flagicon|India}} [[भारतम्]]
| subdivision_type1 = जिल्हा
| subdivision_type1 = [[भारतस्य राज्यानि|राज्यम्]]
| subdivision_name1 = औरङ्गाबादमण्डलम्
| subdivision_name1 = [[महाराष्ट्रम्]]
| subdivision_type2 = उपमण्डलानिविभागः
| subdivision_name2 = कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| subdivision_name2 = [[मराठवाडाविभागः|मराठवाडा (औरङ्गाबाद्)]]
| subdivision_type3 = विस्तारः
| government_type established_title =
| subdivision_name3 = १०,१०० च.कि.मी.
| leader_name established_date =
| subdivision_type4 = जनसङ्ख्या(२०११)
| seat_type = मख्यालयः
| subdivision_name4 = २८,९७,०१३
५.| seat = [[औरङ्गाबाद्, (महाराष्ट्रम्)|औरङ्गाबादसम्भाजीनगरम् (औरङ्गाबाद्)]]
| government_type =
| governing_bodyparts_type = उपमण्डलानि
| parts_style = para
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| p1 = कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, सम्भाजीनगरम् (औरङ्गाबाद्), खुलताबाद्, वैजापुरं, गङ्गापुरं, पैठण
| leader_name =
| timezone1 area_total_km2 = भारतीयमानसमयः(IST)१०,१००
| utc_offset1 area_footnotes = +५:३०
| website population_as_of = http://aurangabad.nic.in/२०११
| footnotes population_total = ३७,०१,२८२
| population_footnotes =
| population_urban = ३७.५३%
| population_density_km2 = auto
| demographics_type1 = जनसङ्ख्याशास्त्रम्
| demographics1_title1 = साक्षरता
| demographics1_info1 = ६१.१५%
| demographics1_title2 = लिङ्गानुपातः
| demographics1_info2 = ९२४
| government_type =
| governing_body = औरङ्गाबाद्-मण्डलपरिषद्
| leader_title = मण्डलसङ्गाहकः <br>(District Collector)
| leader_name = श्री सुनिलचवणः
| timezone1 = [[भारतीयमानकसमयः|भा॰मा॰स॰]]
| utc_offset1 = +५:३०
| website = http://aurangabad.nic.in/
| image_altfootnotes = =
}}
[[Imageचित्रम्:Bibika.jpg|thumb|right|300px|बीबी का मक्बरा]]
[[Imageचित्रम्:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोटः]]
 
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोटः]]
 
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
 
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु किञ्चन भित्तिचित्रम्]]
 
[[चित्रम्:पैठणी.jpg|thumb|right|300px|प्रसिद्धा-येवलापैठणी-शाटिकायाः निर्माणकार्यम् ।]]
 
[[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|वेरुळ-कैलासमन्दिरम्]]
 
'''औरङ्गाबादमण्डलंसम्भाजीनगरमण्डलं''' ({{lang-mr|औरङ्गाबादसम्भाजीनगर जिल्हा}}, {{lang-en|AurangabadSambhajinagara District}}), आधिकारिकरूपेण '''छत्रपतीसम्भाजीमहाराजनगरमण्डलम्''' ({{lang-mr|छत्रपती सम्भाजी महाराज नगर जिल्हा}}); पुरातनं नाम '''औरङ्गाबाद्-मण्डलम्''' ({{lang|en|Aurangabad district}}), [[महाराष्ट्रमहाराष्ट्रराज्यम्|महाराष्ट्रराज्ये]]राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[औरङ्गाबाद्, (महाराष्ट्रम्|सम्भाजीनगरम् (औरङ्गाबाद्)]] इत्येतन्नगरम् । अत्रस्थानि अजिण्ठा-वेरूळ-लयनानि जगत्प्रसिद्धानि । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वपरम्परास्थाने (World Heritage Sites) स्त: ।
 
==भौगोलिकम्==
 
औरङ्गाबादमण्डलस्यसम्भाजीनगरमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि [[जालनामण्डलम्|जालनामण्डलं]], पश्चिमदिशि [[नाशिकमण्डलम्]], उत्तरदिशि [[जळगावमण्डलम्|जळगावमण्डलं]], दक्षिणदिशि [[अहमदनगरमण्डलम्]] अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वे प्रमुखनद्यौ स्तः । ते [[गोदावरी नदी]], [[तापी]] च । अन्तुर, सतोण्डा, अब्बासगड इत्यादयः पर्वतावल्यः सन्ति ।
 
==कृषिः उद्यमाश्च==
Line ५१ ⟶ ६२:
==जनसङ्ख्या==
 
औरङ्गाबादमण्डलस्यसम्भाजीनगरमण्डलस्य जनसङ्ख्या (२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जनाः ग्रामेषु निवसन्ति ।
 
== ऐतिहासिकं किञ्चित् ==
Line ६१ ⟶ ७२:
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-
 
१. कन्नड
 
२. सोयगाव
 
३. सिल्लोड
 
४. फुलम्ब्री
 
५. सम्भाजीनगरम् (औरङ्गाबाद्)
५.[[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]]
 
६. खुलताबाद
 
७. वैजापुर
 
८. गङ्गापुर
 
९. पैठण
 
==वीक्षणीयस्थलानि==
 
औरङ्गाबादमण्डलेसम्भाजीनगरमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -
 
=== [[अजिण्ठा-वेरूळ]]===
 
* [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादसम्भाजीनगर (औरङ्गाबाद्)]]-तः ९९ कि.मी. दूरे सह्यावल्याम् अजिण्ठा ग्रामः अस्ति । अत्रस्थेषु ३० गह्वरेषु बौद्धभिक्षूणां निवास-अध्ययनस्थानानि अर्थात् चैत्याः तक्षिताः सन्ति । गह्वरेषु भित्तिकासु चित्राणि आरेखितानि सन्ति । बहूनि सुन्दराणि तक्षितानि लयनानि सन्ति । [[जैन]]-[[बौद्धदर्शनम्|बौद्ध]]-[[हिन्दु]]-चित्रगृहाः, मन्दिराणि च सन्त्यत्र । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्रायः ।
* वेरूळ इति ग्रामः [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबादसम्भाजीनगर (औरङ्गाबाद्)]]-तः ३० कि.मी. यावत् दूरे अस्ति । ३४ लयनानां समूहः अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । क्रिस्ताब्दात् ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्मिन्नेव लयनसमूहे अन्तर्भवति ।
एतेषां लयनानां वैशिष्ट्यम् अस्ति यत् एतानि अखण्डशिलाभ्यः निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव । तथापि पाषाणशिल्पिभिः महता कौशलेन एतानि लयनानि कृतानि सन्ति । अतः बहवः पर्यटकाः आकर्षिताः भवन्ति ।
Line १०७ ⟶ ११८:
 
{{Geographic location
|Centre = औरङ्गाबादमण्डलम्सम्भाजीनगरमण्डलम्
|North = [[जळगावमण्डलम्]]
|Northeast =
"https://sa.wikipedia.org/wiki/औरङ्गाबादमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्