"मल्लिनाथसूरिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
 
'''मल्लिनाथसूरिः''' अथवा मल्लिनाथः [[संस्कृतम्|संस्कृत]][[विमर्शकः]] आसीत्। एषः कवित्वमपि अलिखत्, किन्तु तस्य विमर्शनग्रन्थाः बहुप्रसिद्धाः । [[पञ्चमहाकाव्यानि|पञ्चमहाकाव्यानाम्]] भाष्यम् एषः लिखितवान् । महामहोपाध्यायः व्याख्यानचक्रवर्ती इति च अस्य उपनामौउपनामे द्वौद्वे । तस्य जन्म [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशे]] कोलिचेलमा इति ग्रामे अभवत्।
==व्याख्यानि==
माल्लिनाथस्य बहूनि लेखनानि सन्ति। तेषु तस्य पञ्चमहाकाव्यटिप्पण्यः अत्यन्तं प्रसिद्धाः। टिप्पण्यानाम् नामानि अधोsस्ति:
"https://sa.wikipedia.org/wiki/मल्लिनाथसूरिः" इत्यस्माद् प्रतिप्राप्तम्