"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

Replacing Maurya_Dynasty_in_265_BCE.jpg with File:Maurya_empire_in_265_BCE.jpg (by CommonsDelinker because: File renamed:).
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः २३:
== चाणक्यः चन्द्रगुप्तश्च ==
{{मुख्यलेखः|चन्द्रगुप्तमौर्यः}} {{मुख्यलेखः|चाणक्यः}}
चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्यस्य आदेशानुसारं सकलां भारतवर्षाम् अजयत्। सः शाक्यकुलीयःगडरियाकुलीयः क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिं विजित्य तक्षशीलायाम् अभिषिक्तः जातः। अतः सः भारतस्य एकीकर्ता इति मन्यते। चन्द्रगुप्तस्य कथा एव [[मृच्छकटिकम्|मृच्छकटिके]] वर्णिता।
 
== बिन्दुसारः ==
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्