"अरुण जेटली" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : Manual revert
पङ्क्तिः १:
{{Infobox officeholder
|name = अरुण्अरुण जेटली <br />
|honorific-suffix= [[राज्यसभा|सांसद्]]
|image = Arun Jaitley, Minister.jpg
पङ्क्तिः ४९:
}}
 
'''अरुण्अरुण जेटली''' (जन्म- २८ डिसेम्बर् १९५२, [[देहली]]) [[भारतम्|भारतस्य]] षोडशलोकसभायाः केन्द्रियमन्त्रिपरिषदि वित्तमन्त्री प्रतिरक्षामन्त्री च अस्ति । एषः [[भारतीयजनतापक्षः|भारतीयजनतापक्षस्य]] सदस्यः । अरुण्अरुण जेटली महोदयः पूर्वमपि केन्द्रियमन्त्रित्वेन पदं अरूढवान् । [[अटल बिहारी वाजपेयी]]सर्वकारे एषः वाणिज्योद्योगमन्त्री, विधि-न्यायमन्त्रिरूपेण च कार्यम् अकरोत् (१९९८– २००४).<ref name="pib.nic.in" /><ref name=jsa>{{cite web|title=Hall of Fame – Top 50|url=http://www.jsalaw.com/Admin/uplodedfiles/PublicationFiles/Hall%20of%20Fame_Top%2050_2010.pdf|publisher=[[J. Sagar Associates]]|accessdate=5 May 2013}}</ref>। [[भारतम्|भारतस्य]] षोडशलोकसभानिर्वाचने [[भारतीयजनतापक्षः|भारतीयजनतापक्षस्य]] प्रार्थिरूपेण प्रतिस्पर्धां कृत्वा पराजीतवान् । तस्य लोकसभा क्षेत्रम् [[अमृतसर]] आसीत् । अत्र विपक्षस्य [[भारतीयराष्ट्रियकाङ्ग्रेस्|काङ्ग्रेस्]]-पक्षस्य अमरिन्दर सिंह महोदयस्य विजयः अभूत् ।
 
==वैय्यक्तिकजीवनम्==
अरुण्अरुण जेटली महोदयस्य जन्म पञ्जाबी-[[हिन्दुधर्म|हिन्दु]]-ब्राह्मणपरिवारे अभूत्<ref>[http://www.niticentral.com/2014/03/28/arun-jaitley-is-no-outsider-to-amritsar-204867.html Arun Jaitley is no ‘outsider’ to Amritsar – Niticentral]</ref><ref name="indianexpress.com">{{cite web|url=http://www.indianexpress.com/res/web/pIe/ie/daily/19990919/iex19021.html |title=Sorry |work=The Indian Express |accessdate=25 October 2012}}</ref> । तस्य पितुर्नाम '''महाराज किषन जेटली''', माता च '''रतन प्रभा'''<ref name="164.100.47.5">[http://164.100.47.5:8080/members/website/Mainweb.asp ]{{dead link|date=May 2014}}</ref> । तस्य प्राथमिकशिक्षा ''सेन्ट् जेवीयर्स्'' नाम्नि विद्यालये [[देहली|देहल्याम्]] अभवत् (१९५७-६९)<ref name=autogenerated8>{{cite web|title=मम स्मृतिसमृद्धानि विद्यालयदिनानि (सेन्ट् जेवीयर्स्)|url=http://www.arunjaitley.com/en/myjourney.php|publisher=Arun Jaitley|accessdate=17 February 2013}}</ref> । अनन्तरं १९७३ तमे वर्षे अरुण जेटली महोदयः ''श्रीराम वाणिज्यिकमहाविद्यालय''तः वाणिज्यविभागे स्नातकः जातः । ''देहलीविश्वविद्यलयतः'' १९७७ तमे वर्षे न्यायविषयमधीकृत्य स्नातकपदवीम् अर्जितवान्<ref name=rs>{{cite web|title=सदस्य योग्यता : अरुण जेटली|url=http://164.100.47.5/newmembers/Website/Main.aspx|publisher=Rajya Sabha|accessdate=17 February 2013}}</ref> । छात्रजीवने सः छात्रपरिषदा(देहलीविश्वविद्यलयः) अनुष्ठितासु विविधस्पर्धासु बहुविधपुरष्काराण् जीतवान् । तथा च १९७४ तमे वर्षे विश्वविद्यालये छात्रपरिषदः सभापतिः अपि सः आसीत्<ref name="pib.myiris.com">http://pib.myiris.com/profile/article.php3?fl=D20166</ref> ।
 
<ref name=autogenerated7>{{cite news|url=http://timesofindia.indiatimes.com/delhi-times/knot-for-everybodys-eyes/articleshow/636819.cms |title=Knot for everybody's eyes |work=The Times of India |date=24 April 2004 |accessdate=25 October 2012}}</ref>, पुत्र्याः च ''सोनाली''<ref name="pib.nic.in">{{cite web|url=http://pib.nic.in/archieve/lreleng/lyr2003/rjan2003/30012003/r300120032.html |title=PIB Press Releases |publisher=Pib.nic.in |accessdate=25 October 2012}}</ref><ref name="164.100.47.5" /> ।
"https://sa.wikipedia.org/wiki/अरुण_जेटली" इत्यस्माद् प्रतिप्राप्तम्