"परवलयः" इत्यस्य संस्करणे भेदः

Created by translating the opening section from the page "Parabola"
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् सामग्री अनुवाद SectionTranslation
 
No edit summary
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
 
पङ्क्तिः ४:
[[गणितम्|गणिते]], '''परवलयः''' एकः समतलवक्रः अस्ति यः दर्पण-सममितः भवति तथा च प्रायः U-आकारः भवति । एतत् अनेकानाम् उपरिष्टात् भिन्नानां [[गणितम्|गणितीयवर्णनानां]] अनुरूपं भवति, ये सर्वे सम्यक् समानानि वक्राणि परिभाषयन्ति इति सिद्धं कर्तुं शक्यते ।
 
परवलयस्य एकस्मिन् वर्णने बिन्दुः (the focus ) रेखा ( directrix ) च अन्तर्भवति । ध्यानं निर्देशिकायां न निहितं भवति। परवलयः तस्मिन् विमाने ये बिन्दुस्थानानि सन्ति ये निर्देशिका-केन्द्रयोः समदूरे भवन्ति । परवलयस्य अन्यत् वर्णनं शङ्कुखण्डः इति भवति, यः दक्षिणवृत्तशङ्कुपृष्ठस्य शङ्कुपृष्ठस्य स्पर्शरेखायुक्तस्य अन्यस्य विमानस्य समानान्तरविमानस्य च प्रतिच्छेदनात् निर्मितः भवति {{Efn|The tangential plane just touches the conical surface along a line, which passes through the apex of the cone.}}
 
निर्देशकस्य लम्बवत्, केन्द्रस्य (अर्थात् मध्येन परवलयं विभज्य रेखा) गच्छन्ती रेखा "समरूपतायाः अक्षः" इति उच्यते यत्र परवलयः स्वस्य समरूपतायाः अक्षं च्छेदयति सः " शिखरः " इति उच्यते, परवलयः यत्र अत्यन्तं तीक्ष्णतया वक्रः भवति । समरूपतायाः अक्षेण मापितं शिखरस्य केन्द्रस्य च मध्ये यत् दूरं भवति तत् "केन्द्रदीर्घता" भवति । " latus rectum " इति परवलयस्य तारः यः निर्देशकस्य समानान्तरः भवति, फोकसद्वारा गच्छति च । परवलयः उपरि, अधः, वामम्, दक्षिणतः, अन्यस्मिन् वा मनमाना दिशि उद्घाटयितुं शक्नुवन्ति । अन्येषु परवलयेषु सम्यक् उपयुक्तं भवितुं कोऽपि परवलयः पुनः स्थापयित्वा पुनः स्केल कर्तुं शक्यते-अर्थात् सर्वे परवलयः ज्यामितीयरूपेण समानाः सन्ति
"https://sa.wikipedia.org/wiki/परवलयः" इत्यस्माद् प्रतिप्राप्तम्