"स॰सा॰स॰+०५:३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः १:
<!--{{Infobox time zone | UTC = yes}}-->
[[File:Timezones2008G UTC+530.png|thumb|300px|स॰सा॰स॰+०५:३० २००८: नीलः (दिसम्बर), नारङ्गः (जून), पीतः (सम्पूर्ण-वर्ष), लघुनीलः (समुद्रक्षेत्राणि)]]
'''स॰सा॰स॰+०५:३०''' ({{lang|en|UTC+05:4530}}) इति +०५:३० इत्यस्य यूटीसी तः समयस्य प्रतिपूर्तिं कर्तुं एकः परिचयकर्ता अस्ति । एषः यूटीसी कालः [[भारतम्|भारते]]<ref>{{cite web |url= https://24timezones.com/current_local/india_time.php |title= India time |trans_title=भारतीयसमयः |accessdate=16 जनवरी 2018 |publisher=24timezones.com}}</ref>, [[श्रीलङ्का|श्रीलङ्कायां]]<ref>{{cite web|url=https://24timezones.com/current_local/sri_lanka_time.php|title=Sri Lanka Time|trans_title=श्रीलङ्कासमयः|publisher=24timezones.com|accessdate=16 जनवरी 2018}}</ref> च परिगण्यते, पूर्वं [[नेपालदेशः|नेपालदेशे]]<ref>{{Cite web|title=Time Zone & Clock Changes in Kathmandu, Nepal|trans_title=काठमाण्डूनगरे,नेपालदेशे समयाञ्चलं घटिकाश्च परिवर्तते |url=https://www.timeanddate.com/time/zone/nepal/kathmandu|accessdate=25 नवम्बर 2020 |website=www.timeanddate.com|language=आङ्ग्ल}}</ref> अपि प्रयुक्तम् आसीत् । [[समन्वितसार्वत्रिकसमयः|समन्वितसार्वत्रिकसमयस्य]] (यूटीसी) सार्धपञ्चघण्टाः अग्रे अस्ति । अस्मिन् समयाञ्चले प्रायः १४० कोटिः (1.4 बिलियन्) जनाः निवसन्ति, [[स॰सा॰स॰+०८:००]] इत्यस्य अनन्तरं द्वितीयं सर्वाधिकजनसंख्यायुक्तं कृत्वा ।<ref>{{Cite web |title=Current local time in India |trans_title=भारते वर्तमानः स्थानीयः समयः |url=https://www.worldtimeserver.com/current_time_in_IN.aspx |accessdate=29 अप्रिल 2022 |website=www.worldtimeserver.com}}</ref>
 
== सम्बद्धाः लेखाः ==
"https://sa.wikipedia.org/wiki/स॰सा॰स॰%2B०५:३०" इत्यस्माद् प्रतिप्राप्तम्