"हृदयम्" इत्यस्य संस्करणे भेदः

→‎top: unwated dead end, removed: {{Dead end|date=फ़ेब्रुवरि २०१४}} using AWB
1
पङ्क्तिः २:
[[चित्रम्:Heart diagram-en.svg|thumb|350px|हृदयम्]]हृदयम् एकम् इन्द्रियम् अस्ति। हृदयं स्नसान्वितम् अस्ति। हृदयं रक्तोदञ्चः अस्ति। मत्स्यानां हृदयेषु द्वे निवेशणे स्तः। सर्पण-शीलानाम् हृदयेषु त्रीणि निवेशनानि सन्ति। खगमकरसस्तनानाम् हृदयेषु चत्वारि निवेशनानि सन्ति।
 
हृदयं एकं मांसपेशीं अङ्गं यत् सम्पूर्णशरीरे रक्तं पम्पं कृत्वा ऊतकानाम् अङ्गानाम् च प्राणवायुः पोषकद्रव्याणि च प्रयच्छति । वक्षःस्थले, फुफ्फुसानां मध्ये, उरोस्थिपृष्ठे च स्थितं, मुष्टिप्रमाणं च भवति । अत्र हृदयस्य शरीररचनाशास्त्रस्य संक्षिप्तं अवलोकनं भवति ।
 
कक्ष्याः : हृदयस्य चत्वारः कक्ष्याः सन्ति - दक्षिणः अलिन्दः, वाम-अलिन्दः, दक्षिण-निलयः, वाम-निलयः च । अलिन्दानि ऊर्ध्वकक्षाणि निलयानि अधः कक्षाणि च । दक्षिण अलिन्दः शरीरात् आक्सीजनरहितं रक्तं प्राप्य दक्षिणनिलयस्य अन्तः प्रेषयति । ततः दक्षिणनिलयः रक्तं प्राणवायुप्रदानार्थं फुफ्फुसेषु प्रेषयति । वाम-अलिन्दः फुफ्फुसात् आक्सीजनयुक्तं रक्तं प्राप्य वामनिलयस्य अन्तः प्रेषयति । ततः वामनिलयः रक्तं शरीरस्य शेषभागं प्रति प्रेषयति ।
 
कपाटाः : हृदयस्य चत्वारः कपाटाः सन्ति ये कक्षयोः मध्ये रक्तस्य प्रवाहं नियन्त्रयन्ति । त्रिकपाटः दक्षिणालिन्दस्य दक्षिणनिलयस्य च मध्ये भवति । फुफ्फुसकपाटः दक्षिणनिलयस्य फुफ्फुसधमनीयाश्च मध्ये भवति, या फुफ्फुसेषु रक्तं वहति । माइट्रल-कपाटः द्विकस्पिड-कपाटः इति अपि ज्ञायते, सः वाम-अलिन्दस्य वाम-निलयस्य च मध्ये भवति । महाधमनीकपाटः वामनिलयस्य महाधमनीयाश्च मध्ये भवति, यत् शरीरस्य शेषभागं प्रति रक्तं वहति ।
 
धमनयः नाडयः च : हृदयस्य रक्तस्य आपूर्तिः कोरोनरी धमनीभिः भवति, ये महाधमनीतः शाखाः भवन्ति । कोरोनरी नाडयः हृदयस्नायुतः रक्तं निष्कास्य दक्षिण अलिन्दं प्रति प्रत्यागच्छन्ति ।
 
विद्युत्तन्त्रम् : हृदयस्य स्वकीया विद्युत्तन्त्रं भवति, या हृदयस्पन्दनं नियन्त्रयति । दक्षिणे अलिन्दे स्थितः सिनोएट्रियल (SA) नोड् विद्युत् आवेगान् आरभते येन हृदयस्य धड़कनं भवति । ततः आवेगाः अलिन्देषु गच्छन्ति, येन तेषां संकोचनं भवति । ततः आवेगाः अलिन्दनिलययोः मध्ये स्थिते अलिन्दनिलय (AV) नोडं प्रति प्रसारिताः भवन्ति । एवी नोड् आवेगान् संक्षेपेण विलम्बयति यत् निलयानि रक्तेन पूरयितुं शक्नुवन्ति । ततः आवेगाः निलयद्वारा गच्छन्ति, येन ते संकुचिताः भवन्ति, हृदयात् रक्तं बहिः निष्कासयन्ति च ।
 
पेरिकार्डियमः हृदयस्य परितः पेरिकार्डियम इति पुटं भवति, यस्मिन् हृदयस्य धड़कने घर्षणं न्यूनीकर्तुं अल्पमात्रायां द्रवः भवति
 
हृदयस्य शरीररचनाशास्त्रस्य अवगमनं हृदयस्य रोगानाम् निदानं चिकित्सायां च महत्त्वपूर्णम् अस्ति ।
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/हृदयम्" इत्यस्माद् प्रतिप्राप्तम्