"हृदयम्" इत्यस्य संस्करणे भेदः

1
1
पङ्क्तिः १०:
धमनयः नाडयः च : हृदयस्य रक्तस्य आपूर्तिः कोरोनरी धमनीभिः भवति, ये महाधमनीतः शाखाः भवन्ति । कोरोनरी नाडयः हृदयस्नायुतः रक्तं निष्कास्य दक्षिण अलिन्दं प्रति प्रत्यागच्छन्ति ।
 
विद्युत्तन्त्रम् : हृदयस्य स्वकीयास्वकीयं विद्युत्तन्त्रं भवति, यायत् हृदयस्पन्दनं नियन्त्रयति । दक्षिणे अलिन्दे स्थितः सिनोएट्रियल (SA) नोड् विद्युत् आवेगान् आरभते येन हृदयस्य धड़कनंस्पन्दनं भवति । ततः आवेगाः अलिन्देषु गच्छन्ति, येन तेषां संकोचनं भवति । ततः आवेगाः अलिन्दनिलययोः मध्ये स्थिते अलिन्दनिलयअलिन्दनिलयं (AV) नोडं प्रति प्रसारिताः भवन्ति । एवी नोड् आवेगान् संक्षेपेण विलम्बयति यत् निलयानि रक्तेन पूरयितुं शक्नुवन्ति । ततः आवेगाः निलयद्वारा गच्छन्ति, येन ते संकुचिताः भवन्ति, हृदयात् रक्तं बहिः निष्कासयन्ति च ।
 
पेरिकार्डियमः हृदयस्य परितः पेरिकार्डियम इति पुटं भवति, यस्मिन् हृदयस्य धड़कने घर्षणं न्यूनीकर्तुं अल्पमात्रायां द्रवः भवति
"https://sa.wikipedia.org/wiki/हृदयम्" इत्यस्माद् प्रतिप्राप्तम्