"श्वेताश्वतरोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठा।संप्रतिष्ठा ।
 
अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम्॥१॥व्यवस्थाम् ॥१॥
 
 
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या।चिन्त्या ।
 
संयोग एषां न त्वात्मभावा-दात्माप्यनीशः सुखदुःखहेतोः॥२॥सुखदुःखहेतोः ॥२॥
 
 
ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्।स्वगुणैर्निगूढाम् ।
 
यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः॥३॥कालात्मयुक्तान्यधितिष्ठत्येकः ॥३॥
 
 
तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः।विंशतिप्रत्यराभिः ।
 
अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम्॥४॥द्विनिमित्तैकमोहम् ॥४॥
 
 
पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम्।पञ्चबुद्ध्यादिमूलाम् ।
 
पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः॥५॥पञ्चपर्वामधीमः ॥५॥
 
 
सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे।ब्रह्मचक्रे ।
 
पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति॥६॥जुष्टस्ततस्तेनामृतत्वमेति ॥६॥
 
 
उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च।च ।
 
अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः॥७॥योनिमुक्ताः ॥७॥
 
 
संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः।विश्वमीशः ।
 
अनीशश्चात्मा बध्यते भोक्तृ-भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः॥८॥सर्वपाशैः ॥८॥
 
 
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता।भोक्तृभोग्यार्थयुक्ता ।
 
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत्॥९॥ब्रह्ममेतत् ॥९॥
 
 
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः।एकः ।
 
तस्याभिध्यानाद्योजनात्तत्त्व भावात् भूयश्चान्ते विश्वमायानिवृत्तिः॥१०॥विश्वमायानिवृत्तिः ॥१०॥
 
 
ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः वलेशेर्जन्ममृत्युप्रहाणिः।वलेशेर्जन्ममृत्युप्रहाणिः ।
 
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः॥११॥आप्तकामः ॥११॥
 
 
एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित्।किञ्चित् ।
 
भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत्॥१२॥ब्रह्ममेतत् ॥१२॥
 
 
वह्नेर्यथा योनिगतस्य मूर्तिनर् दृश्यते नैव च लिङ्गनाशः।लिङ्गनाशः ।
 
स भूय एवेन्धनयोनिगृह्य स्तद्वोभयं वै प्रणवेन देहे॥१३॥देहे ॥१३॥
 
 
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्।चोत्तरारणिम् ।
 
ध्याननिर्मथनाभ्यासादेवं पश्यन्निगूढवत्॥१४॥पश्यन्निगूढवत् ॥१४॥
 
 
तिलेषु तैलं दधिनीव सर्पि रापः स्रोतःस्वरणीषु चाग्निः।चाग्निः ।
 
एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसायोऽनुपश्यति॥१५॥तपसायोऽनुपश्यति ॥१५॥
 
 
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम्।सर्पिरिवार्पितम् ।
 
आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम्॥१६॥परम् ॥१६॥
 
 
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः।धियः ।
 
अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत्॥१॥अध्याभरत् ॥१॥
 
 
युक्तेन मनसा वयं देवस्य सवितुः सवे।सवे ।
 
सुवर्गेयाय शक्त्या॥२॥शक्त्या ॥२॥
 
 
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम्।दिवम् ।
 
बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान्॥३॥तान् ॥३॥
 
 
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः।विपश्चितः ।
 
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः॥४॥परिष्टुतिः ॥४॥
 
 
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः।सूरेः ।
 
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः॥५॥तस्थुः ॥५॥
 
 
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते।वायुर्यत्राधिरुध्यते ।
 
सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः॥६॥मनः ॥६॥
 
 
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम्।पूर्व्यम् ।
 
यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत्॥७॥पूर्तमक्षिपत् ॥७॥
 
 
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य।सन्निवेश्य ।
 
ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयानकानि॥८॥भयानकानि ॥८॥
 
 
प्राणान् प्रपीड्येह संयुक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत।नासिकयोच्छ्वसीत ।
 
दुष्टाश्वयुक्तमिव वाहमेनं विद्वान् मनो धारयेताप्रमत्तः॥९॥धारयेताप्रमत्तः ॥९॥
 
 
समे शुचौ शर्करावह्निवालिका विवर्जिते शब्दजलाश्रयादिभिः।शब्दजलाश्रयादिभिः ।
 
मनोनुकूले न तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्॥१०॥प्रयोजयेत् ॥१०॥
 
 
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम्।खद्योतविद्युत्स्फटिकशशीनाम् ।
 
एतानि रूपाणि पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे॥११॥योगे ॥११॥
 
 
पृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते।प्रवृत्ते ।
 
न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्॥१२॥शरीरम् ॥१२॥
 
 
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादः स्वरसौष्ठवं च।च ।
 
गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति॥१३॥वदन्ति ॥१३॥
 
 
यथैव बिंबं मृदयोपलिप्तं तेजोमयं भ्राजते तत् सुधान्तम्।सुधान्तम् ।
 
तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः॥१४॥वीतशोकः ॥१४॥
 
 
यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्।प्रपश्येत् ।
 
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपापैः॥१५॥सर्वपापैः ॥१५॥
 
 
एषो ह देवः प्रदिशोऽनु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः।अन्तः ।
 
स एव जातः स जनिष्यमाणः प्रत्यङ् जनास्तिष्ठति सर्वतोमुखः॥१६॥सर्वतोमुखः ॥१६॥
 
 
यो देवो अग्नौ योऽप्सु यो विश्वं भुवनमाविवेश।भुवनमाविवेश ।
 
य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः॥१७॥नमः ॥१७॥
 
 
पङ्क्तिः १७१:
एको हि रुद्रो न द्वितीयाय तस्थु र्य इमांल्लोकानीशत ईशनीभिः ।
 
प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः॥२गोपाः ॥२॥
 
 
पङ्क्तिः ५६४:
 
 
ॐ शान्तिः ! शान्तिः ! शान्तिः !
 
 
"https://sa.wikipedia.org/wiki/श्वेताश्वतरोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्