"माघः" इत्यस्य संस्करणे भेदः

(लघु) माघ इत्येतद् माघः इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
संस्कृते प्रसिध्देषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
 
==जन्म वृत्तान्तः==
शिशुपालवधस्य अन्ते पञ्चसु पध्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्नायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्नः मन्त्री बभूव । माघस्य पितुर्नाम दत्तकः इति ।
 
==देश-कालः==
== माघ ==
राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्पातः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श्. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
 
"अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
 
शब्दविध्येव नो भाति राजनीतिरपस्पशा ॥"
भवता महाकविना शिशुपालवधम्‌ इति महाकाव्‍यम्‌ रचितम्‌।
"https://sa.wikipedia.org/wiki/माघः" इत्यस्माद् प्रतिप्राप्तम्