"चाणक्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
चाणक्य मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायकोच आसीत् | सो प्राचीनभारतस्य प्रसिद्धतम कूटनीतिज्ञोऽभवत् | तेन सहायतया हि चन्द्रगुप्तेन नन्दराज्ञम् अवस्थापितम् मौर्यवंशंस्थापितंच | चाणक्य अर्थशास्त्रिदं पुस्तकस्य लेखको आसीत् | राजनीत्यां तस्य नीतिः चाणक्यनीतीदं नाम्ना प्रसिद्धाः सन्तिप्रसिद्धोऽस्ति |
"https://sa.wikipedia.org/wiki/चाणक्यः" इत्यस्माद् प्रतिप्राप्तम्