"वन्दे मातरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
.. '''वन्दे मातरम्''' ..
 
१८७० तमे वर्षे ब्रीटिशः जनाः "गाड सेव द क्वीन" गीतम् सर्वेभ्य कृते गायनम् अनिवार्य कृतवन्तः| आंग्ल जनाणाम एतस्य आदेश कारणातः बंकिमचन्द्र्स्य बहु रोष अभवत |
[[बंकिमचन्द्र चट्टोपाध्याय]]
सः तस्मिन् काले ब्रिटिश सर्वकारे कार्यरत आसित् | प्रायः रोष कारणतः सः वन्दे मातरम् गीतस्य रचना "गाड सेव द क्वीन" गीतस्य विकल्प रुपेण १८७६ तमे वर्षे कृतवान |
प्रारम्भे एतस्मिन् गीते पक्ती द्वयम् आसित, तत् अपि संस्कृते एव | १८८२ तमे वर्षे यदा सः [[आनन्द मठः]] नामना बाग्ला उपन्यासः लिखितवान ,तदा वन्दे मातरम् अपि विस्तार
कृत्वा योजितवान | विस्तार अन्नतरम् एतस्मे बाग्ला शब्दाः अपि आगतवन्तः | [[आनन्द मठः]] क्रूर मुस्लिम राजाणाम् संन्यासिन् द्वारा विरोध कथा अस्ति | एतस्मिन उपनयासे
संन्यासिन् वन्दे मातरम् गीत्वा उत्साह वर्धन प्राप्तवा युद्धम कृतवन्तः |
 
 
== गीतम् ==
 
 
वन्दे मातरम्
"https://sa.wikipedia.org/wiki/वन्दे_मातरम्" इत्यस्माद् प्रतिप्राप्तम्