"नालन्दाविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
नालन्दा अद्यतनस्य बिहारे स्थितम् पुरातनविश्वविद्यालयम् अस्ति। एतत् स्थानम् ४२७ तमे वर्षे आरभ्य ११९७ वर्षपर्यन्तम् प्रमुखबौध्दविद्यापीठम् आसीत्। चिनपारसिकयवणदेशेभ्यः छात्राः पठितुम् आगतवन्तः। ११९७ तमे वर्षे भक्तियार् खाल्जीखिल्जी एतत् अनश्यत्।
==संस्थापनम्==
नालन्दाविश्वविद्यालयः ४२७ तमे वर्षे कुमारगुप्तेन स्थापितम्। गुप्तकाले अस्य यशः अवर्धत।
"https://sa.wikipedia.org/wiki/नालन्दाविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्