"नालन्दाविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
==व्यक्तिगतवृत्तम्==
अत्र छात्राः विज्ञानम्, ज्योतिषम्, चिकित्सम्, तर्कविद्याम्, योगशास्त्रान्, वेदान्, बौध्दग्रन्थान् च अपठन्। ते वैदेशिकतर्कम् अपि अपठन्।
==अन्तम्==
११९३ तमे वर्षे भक्तियार् खिल्जी एकः ऐस्लामिकतुरुष्कः इमम् विश्वविद्यालयम् अनश्यत्। अनेकाः श्रमणाः हताः ग्रन्थाः च दग्धाः अभवन्।
"https://sa.wikipedia.org/wiki/नालन्दाविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्