"भर्तृहरिः" इत्यस्य संस्करणे भेदः

+cat, other fixes
पङ्क्तिः १:
भर्तृहरिः संस्कृत भाषायाः परम विद्वान् कविश्चासीत् । सः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत्।सः संस्कृत भाषायाः परम विद्वान्आसीत् कविश्चासीत्।
तस्य समयः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् ,श्रृंगारशतकम्,वैराग्यशतकमञ्च ग्रन्थ त्रयं रचितवान्। एतान शतकत्रयम् नाम्ना जानन्ति जनाः। काश्चित् कविताः पश्यन्तु।
भर्तृहरि पद्यानि
 
तस्य समयःकालः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् , श्रृंगारशतकम्,वैराग्यशतकमञ्च ग्रन्थवैराग्यशतकञ्च त्रयंग्रन्थत्रयं रचितवान्।रचितम् । एतान् एतान शतकत्रयम् नाम्ना जानन्ति जनाः।जनाः । काश्चित् कविताः पश्यन्तु।पश्यन्तु ।
 
<span style="font-family:normal; line-height:2em"><pre>
श्रोत्रं श्रुतैनैव न कुण्डलेन
दानेन पाणिर्न तु कंकणेन
पङ्क्तिः २९:
एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणैव परिस्फुरित तेजसा।।६
</pre>
</span>
 
[[वर्गः:संस्कृत कवयः]]
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्