"विश्वकोशः" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: विश्वविज्ञानकोशः तु एका सन्दर्भार्थं रचिता कृतिः। अस्मिन् ज...
 
No edit summary
पङ्क्तिः १:
विश्वविज्ञानकोशः तु एका सन्दर्भार्थं रचिता कृतिः। अस्मिन् ज्ञानस्य[[ज्ञान]]स्य सर्वशाखाभ्यः सूचना वर्तते अथवा एका एव शाखा प्रधाना वर्तते अस्मिन्।
विश्वविज्ञानकोशे तु लेखाः[[लेख]]ाः वर्तन्ते। प्रायेण एते लेखाः अकारादिक्रमेण लेखशीर्षकान् स्थापयित्वा संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)।
अस्य हि [[शब्दकोश]]ात् भिन्नता एषा अस्ति यत् शब्दकोशे प्रति प्रविष्ट्यां तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र विश्वविज्ञानकोशे प्रत्येकः लेखः एकमेव अवधारणां वर्णयति।
"https://sa.wikipedia.org/wiki/विश्वकोशः" इत्यस्माद् प्रतिप्राप्तम्